पृष्ठम्:अद्भुतसागरः.djvu/२१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९८
अद्भुतसागरे

 यदा तु भार्गवं प्राप्य धूमकेतुः प्रधूपयेत् ।
 तरा ससैन्या वध्यन्ते यात्रोद्युक्ता नराधिपाः ॥
 यात्रागताश्च ये सार्था वसुमन्तश्च ये जनाः ।
 क्षत्रिया योद्धृमुख्याश्च ख्यातविद्याश्च ये जनाः ॥
 महाविपाश्च ये नागास्तथाऽन्ये ये च जन्तवः ।
 तथा वा वारणः सर्वे भयमृच्छन्ति दारुणम् ॥
 अथ यत्रोदितः केतुर्धूपयेत् तु शनैश्चरम् ।
 तदा म्लेच्छगणाः सर्वे भयमृच्छन्ति दारुणम् ॥
 कृष्णवर्णाश्च पशवस्तथैव मृगपक्षिणः ।
 कृष्णपुष्पफला वृक्षा वराहा महिषास्तथा ॥
 गृध्राः केकाः सुपर्णाश्च कपोताः शूकचिल्लकाः ।
 सर्व एते विनश्यन्ति मित्रपुत्रे प्रधूपिते ॥
 यदा प्रधूपयेत् केतुः सप्तपन् ध्रुवमेव च ।
 तदा लोकाः क्षयं यान्ति सलिलं चापि शुष्यति ॥

वराहसंहितायाम् ।

 मुनीनभिजितं ध्रुवं मघवतश्च भं संस्पृशन् ।
 शिखी धनविनाशकृत् कुशलकर्महा शोकदः ॥
 भुजङ्गममथ स्पृशेद्भवति वृष्टिनाशो ध्रुवम् ।
 क्षयं व्रजति विद्रुतो जनपदश्च व्यालाकुलः ॥

भार्गवीये ।

 यस्मिन् देशे शिरस्तस्य स देशः पीड्यते ध्रुवम् ।
 मध्ये तु मध्यपीडा स्याद्यतः पुच्छं ततो जयः ॥

विष्णुधर्मोत्तरे ।

यस्यां दिशि केतोः शिखा दीप्ता भवति तद्देशं नृपतिरभियुञ्जीत ।