पृष्ठम्:अद्भुतसागरः.djvu/२१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०१
केत्वद्भुतावर्त्तः ।

 पर्वोक्तेन तु मन्त्रेण दद्याद्वत्सवृषादिकम् ॥
 कुसुम्भस्याथ वा होमः केतुं कृण्वेति मन्त्रतः ।
 इन्द्रनीलं सुवर्णं च दातव्यं च द्विजन्मने ॥

भार्गवोये ।

 उत्थानं चैव केतूनां विनाशयेति हि स्मृतम् ।
 तस्मादाथर्वणैर्मन्त्रैः शमनं कारयेद्बुधः ॥
 आराधिताः शमं यान्ति ते ह्युत्पाता न संशयः ।
 होमैर्जपैश्च विविधैर्दानैश्च बहुरूपकैः ॥
 तस्य यत्र शिरोदेशस्तत उत्थाय वा व्रजेत् ।
 धनं वा सर्वमुत्सृज्य मृत्योर्मुच्येत वा न वा ॥
 दत्वा च पृथिवीं सर्वां राजा शान्तिं नियच्छति ।

अथ वर्णाद्भुते ।

 केतूस्थिते तु सर्वस्मिन् भये तु समुपस्थिते ।
 महाशान्तिं प्रकुर्वन्ति विविधां भूरिदक्षिणाम् ॥
 उपयाति शमं सर्वं प्रजानां च सुखं भवेत् ।
 राजानो मुदितास्तत्र पालयन्ति वसुन्धराम् ॥

पराशरः ।

 यस्याभिषेकनक्षत्रं जन्म कर्मभं तथा ।
 देशर्क्षं पीडयेत् केतुः सशान्तिपरमो भवेत् ॥

 केतुपीडितेष्वभिषेकादिनक्षत्रेषु केतुग्रहपूर्विका नाडीनक्षत्राद्भुतविहिता सामान्यशान्तिः कर्त्तव्या । तां च नाडीनक्षत्राद्भुतावर्त्ते लिखिष्यामः ।

वृद्धगर्गः ।

 एतत् ते केतुचक्रं तु केतुसंभव एव च ।
 लक्षणं दर्शनं चैव यथावत् परिकीर्त्तितम् ॥
 एतच्छिष्याय दातव्यं ब्राह्मणाय महात्मने ।