पृष्ठम्:अद्भुतसागरः.djvu/२०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९३
केत्वद्भुतावर्त्तः ।

 गृहिणामुपस्करेषु च विनाशिनां दर्शनं याति ॥

गार्गीये ।

 मृख्यात्मजः स एवेह धूमकेतुः क्षयावहः ।
 दिव्यन्तरिक्षे भूमौ च जले चासौ प्रदृश्यते ॥

अपरेऽपि ये केतवः कथितास्ते दिव्यान्तरिक्षभौमाश्च भवन्ति अत एव शास्त्रे केतूनां गणनमशक्यत्वात्रोक्तम् ।
तथा च वराहसंहितायाम् ।

 दर्शनमस्तमनं वा न गणितविधिनाऽस्य शक्यते ज्ञातुम् ।
 दिव्यान्तरिक्षभौमास्त्रिविधाः स्युः केतवो यस्मात् ॥
 अहुताशेऽतलरूपं यस्मिँस्तकेतुरूपमेवोक्तम् ।
 स्वद्योतपिशाचालयमणिरत्नादीन् परित्यज्य ॥
 ध्वजशस्त्रभवनतरुतुरगकुञ्जराद्येष्वथान्तरिक्षास्ते ।
 दिव्या नक्षत्रस्था भौमाः स्युरतोऽन्यथा शिखिनः ॥

गार्गीये तु ।

 अन्तरिक्षे यदा धूमो ज्वालां वा संप्रपद्यते ।
 आन्तरिक्षः स केतुः स्याद्दिव्यस्ताराश्रितः स्मृतः ॥
 पर्वताश्चैव वृक्षाश्च प्रासादनगराणि च ।
 अकस्माद्यत्र धूम्यन्ते ध्वजवर्मायुधानि च ॥
 रसवर्णविपर्यासः शब्दसंस्पर्शयोस्तथा ।
 वृक्षौषधितृणे गुल्मे विकृतिर्यत्र दृश्यते ॥
 तत्र भौमं विजानीयाद्धूमकेतुमुपस्थितम् ।
 आन्तरिक्षोऽथ भौमो वा यत्र केतुः प्रदृश्यते ॥
 तस्य देशस्य षण्मासाद्विनाशं परिनिर्दिशेत् ।
 दिवा वा यदि वा रात्रौ दृश्येत ज्वलनं यदि ॥
 यत्रासौ केतुरुदितस्तस्य देशस्य नाशकृत् ।