पृष्ठम्:अद्भुतसागरः.djvu/२०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९२
अद्भुतसागरे

शि तिष्ठति तावद्वर्षाणि परस्परं शस्त्रैर्घ्नन्ति पार्थिवाः । यानि नक्षत्राणि धूपायति यत्र चोदेति तानि दारुणतरं पीडयति तदाश्रिताँश्च देशांन्-इति ।

वराहसंहितायाम् ।

 पश्चात् सन्ध्याकाले संवर्त्तो नाम धूम्रताम्रशिखः ।
 आक्रम्य वियत्र्यंशं शूलाग्रावस्थितो रौद्रः ॥
 यावत एव मुहर्त्तान् दृश्यो वर्षाणि हन्ति तावन्ति ।
 भपान् शस्त्रनिपातैरुदयर्क्षं चापि पीडयति ॥

अथ केवलधूमकेतोरुदयः । तत्रोदयपूर्वनिमित्तान्याह पराशरः ।

 धूमकेतोः प्रागुदयनिमित्तानि । अवनेर्विचलनमग्नेः प्रभामान्द्यं प्रधूमनं दिशां शीतोष्णविपर्यासोऽतिरूक्षवायुसम्भवश्च ।

धूमकेतुलक्षणं फलं च भार्गवीये ।

 धूमध्वजो धूमशिखो धूमार्चिर्धूमतारकः ।
 एवं तावद्धूमकेतोर्लक्षणं समुदाहृतम् ॥

धूमकेतुलक्षणमाह पराशरः ।

 अथानियतदिक्कालरूपवर्णप्रमाणसंस्थानो धूमकेतुः पराभविष्यतां देशानां राज्ञां जनपदानां च वृक्षपुरपर्वतवेश्मध्वज-पताकाशस्त्रवर्मायुधावरणरथनागोष्ट्रपुरुषशयनभाण्डेषु वा दृश्यते । स एव च दिवि स्निग्धो विमलः प्रदक्षिणजटा कारशिखो गोगजाजनागवीथीं चोत्तरेण व्रजन् सुभिक्षं क्षेममारोग्यं चावहति ।

वराहसंहितायां तु धूमकेतोरेव ध्रुवकेतुसंज्ञया फलमुक्तम् ।

 ध्रुवकेतुरनियतगतिप्रमाणवर्णाकृतिर्भवति विष्वक् ।
 दिव्यान्तरिक्षभौमो भवत्ययं स्निग्ध इष्टफलः ॥
 सेनाङ्गेषु नृपाणां गृहतरुशैलेषु चापि देशानाम् ।