पृष्ठम्:अद्भुतसागरः.djvu/२०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९०
अद्भुतसागरे

 गदानिभो गदाकेतुर्हन्याद्दृश्यो नभोगतः ॥
 गान्धारकाशीचीनाँश्च शकाँश्च दरदैः सह ।
 शवरानेकपादाँश्च पुलिन्दान् सूर्पकर्णकान् ॥
 एतानेवंविधान् हन्याद्विशेषेणान्त्यवासिनः ।
 यावद्दर्शयते पक्षाँस्तावन्मासान् निहन्ति च ॥
 मासैर्वर्षाणि जानीयादिति शास्त्रस्य निश्चयः ।

एवं केतुचक्रस्य पुनः पुनः परिवृत्तिर्भवति । पथाऽऽह वृद्धगर्गः ।

 नक्षत्रचक्रमाकाशे यथैव परिवर्त्तते ।
 केतुचक्रं तथैवेदमाकाशात् परिवर्त्तते ॥

अथ धूमकेतसंवर्त्तकेत्वोर्युगपदुदयः । तत्र वृद्धगर्गः ।

 ततो वर्षसहस्रान्ते दृश्येते चोदितौ दिवि ।
 केतुमालाग्रहस्यान्ते धूमसंवर्त्तको ग्रहौ ।
 एतयोरुदये चापि निमित्तान्यपलक्षयेत् ।
 स्त्रियो गर्भान् विमुचन्ति प्रतिरूपाण्यभीक्ष्णशः ॥
 अभीक्ष्णं कम्पते वापी सशैलवनकानना ।
 ससागरपुरद्वीपाऽनैकधातुधरा धरा ॥
 पततामिव शैलानां नागानां बृहतामिव ।
 नर्दतां क्षुद्रजातीनां श्रूयन्ते सुमहास्वनाः ॥
 बालकानां कुमारीणां नराणां स्त्रीजनस्य च ।
 क्रीडितस्याप्रशस्तानि व्याहृतानि तथैव च ॥
 पतन्ति गगने चोल्काः सनिर्वाता दिशो दश ।
 सज्वालाङ्गारधूमाद्याः सूर्यस्याभिमुखा इव ॥
 एतैरेतादृशैर्घोरैः पूर्वरूपैर्भयावहैः ।
 उदयं धूमकेतोश्च ब्रूयात् संवर्त्तकस्य च ॥