पृष्ठम्:अद्भुतसागरः.djvu/२०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८९
केत्वद्भुतावर्त्तः ।

स्वधिकेतुफलं वराहसंहितायाम् ।

 आधूम्रया तु शिखया दर्शनमायाति कृत्तिकासंस्थः ।
 ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते ॥

वृद्धगर्गेण तस्य कलिकेतुना सह तुल्यकालमुदयः प्रोक्तः । तल्लक्षणं फलं च तत्रैवोक्तमिति ।
अथाग्निकेतोरुदयः । तत्र वृद्धगर्गः ।

 अतिक्रान्तैस्त्रिभिर्वषैर्मासैः षड्भिस्तथा परैः ।
 किंशुकाशोकसदृशः सौदामिन्या समद्युतिः ॥
 पद्मकिञ्जल्कवर्णोऽयमग्निकेतुः प्रदृश्यते ।
 दर्शनं तस्य जानीयान्नक्षत्रे शऋदैवते ॥
 अध्यर्धमाससंदृष्टस्ततो गच्छत्यदर्शनम् ।
 तस्योदयनकाले तु वर्त्तमानेऽग्निसंकुले ॥
 गणाश्च गणमुख्याश्च तथा पुरनिवासिनः ।
 उद्युक्ता घ्नन्ति राजानः परस्परवधैषिणः ॥
 नियुद्धं घोरमायान्ति क्रोधलोभपरायणाः ।
 त एव दृष्टाः सर्वे च विसर्पन्ति परस्परम् ॥
 केचित् स्वदेशं गच्छन्ति परिश्रान्ता निरर्थकाः ।
 एवमेव नरेन्द्राणां तथा ग्रामनिवासिनाम् ॥
 परस्परं पीडयतां कालो गच्छति दारुणः ।
 एष पञ्च च वर्षाणि मासान् पञ्चैव चापरान् ॥
 दारुणं कुरुते कर्म न तु दुर्भिक्षतो भयम् ।

अथ गदाकेतोरुदयः । तत्र वृद्धगर्गः ।

 मार्गशीर्ष्याममावास्यां गदाकेतुः प्रदृश्यते ।
 आदित्यरौद्रसार्पणि बार्हस्पत्यं तथैव च ॥
 कोष्ठागारं च शिखया धूमयन्नरुणाभया ।