पृष्ठम्:अद्भुतसागरः.djvu/१९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८३
केत्वद्भुतावर्त्तः ।

या कृत्तिकानामुत्तरतारा तत्प्रमाणया स्निग्धया रुक्षप्रभया सिंहलाङ्गूलसंस्थानया प्रदक्षिणनताग्रया शिखयोदितः स यावन्मुहूर्त्तान् दृश्यते तावन्मासान् भवत्यतीव सुभिक्षम् । सुभिक्षाय रुक्षः प्राणहराणां रोगानां प्रादुर्भावाय च -इति ।
वृद्धगर्गस्तु ।

 हरिलाङ्गूलसदृशीं शिखां कृत्वा तु भास्वतीम् ।
 पूर्वेणैव निशामेकां दृष्टोऽस्तमुपगच्छति ॥
 स सुभिक्षमथारोग्यं करोत्यथ महाद्युतिः ।
 व्याधयश्चात्र बहव उत्पद्यन्ते सवेदनाः ॥
 दन्तरोगप्रतिश्यायमुखरोगगलग्रहाः ।
 एतानेवंविधाँश्चान्यान् व्याधीन् दारुणदर्शनात् ॥
 प्रजानीयाद्रूक्षवर्णादन्नप्राणभयं नृणाम् ।

अतः परं श्वेतकेतोः कसंज्ञितस्य च केतोरुदयः।
तथा च वृद्धगर्गः ।

 ऋषेरुद्दालकस्यापि पुत्रा ये संप्रकीर्त्तिताः ।
 तेषां पञ्चदशानां तु श्वेतकेतुः प्रदृश्यते ॥
 दशोत्तरे वर्षशते संप्रयाति ततो दिवि ।
 उत्थानसमये चास्य निमित्तान्युपलक्षयेत् ॥
 अनिष्टलक्षणान्यत्र निमित्तानि भवन्ति वै ।
 अनिष्टसन्धयो भूपा वैरमायान्ति दारुणम् ॥
 शोणितौघपरिक्लिन्ना मही तत्र च दृश्यते ।
 एतैरेवंविधेर्घोरैः पूर्वरूपैः सुदारुणैः ॥
 श्वेतकेतोः समुदयः परिज्ञेयः सुदारुणः ।
 शोभनः स तु विज्ञेयो लक्षणैश्च सुशोभनैः ॥