पृष्ठम्:अद्भुतसागरः.djvu/१९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७८
अद्भुतसागरे

 यज्ञोत्सवसमृद्धा च तदा भवति मेदिनी ॥
 एतैर्निमित्तैर्विज्ञेयः प्रजानां भावनः शुभः ।
 लोकोद्योतकरः श्रीमान् शङ्खकेतुरिहोदितः ॥

पराशरेण शङ्खङ्केतु: पृथङ्नोक्त: । ऊर्म्यादिष्वेवास्यान्तर्भावः कृत इति ।
अथातः परं चलकेतोरुदयः । तस्योदपूर्वनिमित्तान्याह वृद्धगर्गः ।

 पैतामहानां सप्तानां चलकेतुः प्रदृश्यते ।
 प्रपातैः पञ्चदशभिः शतैः संवत्सरैर्दिवि ॥
 उत्थाने चास्य लिङ्गानि यथावदुपधारयेत् ।
 अनिष्टमशुभं तुच्छं नदन्ति मृगपक्षिणः ॥
 अन्योन्यमभिसंरब्धाः पुरुषाः पुरुषैः सहः ।
 विग्रहं दारुणं यान्ति राजानश्च परस्परम् ॥
 उभे सन्ध्ये च विकृते रूक्षवर्णे सुलोहिते ।
 न भ्राजति तदा व्योम पांशुध्वस्तं तमोवृतम् ॥

अथ चलकेतुलक्षणं वराहसंहितायाम् ।

 अपरस्यां चलकेतुः शिखया याम्याग्रयाऽङ्गुलोच्छ्रितया ।
 गच्छेद्यथायथोदक् तथातथा दैर्घ्यमायति ॥
 सप्त मुनीन् संस्पृश्य ध्रुवमभिजितमेव च प्रतिनिवृत्तः ।
 नभसोऽर्धमात्रमित्वा याम्येनास्तं समुपयाति ॥
 हन्यात् प्रयागकूलाद्यावदवन्तीं त्रिपुष्करारण्यम्[१]
 उदगपि च देविकामिति भूयिष्ठं मध्यदेशाख्यम् ॥
 अन्यानपि च स देशान् क्वचित् क्वचिद्धन्ति रोगदुर्भिक्षैः ।
 दश मासान् फलपाकः कैश्चिदिहाष्टादश प्रोक्तः ॥


  1. च पुष्करारण्यम् इति अ.।