पृष्ठम्:अद्भुतसागरः.djvu/१९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७७
केत्वद्भुतावर्त्तः ।

 प्रजासु सृजते घोरं फलं मासे त्रयोदशे ॥
 त्रिभागं नभसो गत्वा ततो गच्छत्यदर्शनम् ।
 यावतो दिवसाँस्तिष्ठेत् तावद्वर्षाणि तद्भयम् ॥
 शस्त्राग्निभयरौगेश्च दुर्भिक्षमरकैर्हताः ।
 शीर्यमाणाः प्रजास्तत्र विद्रवन्ति दिशो दश ॥
 कलिकेतुर्यदा चैष पूर्वेणोदयते शिखी ।
 कृत्तिकास्वपि चाग्नेयः पश्चिमेन प्रदृश्यते ॥
 तावुभौ दर्शयित्वा तु कर्म कृत्वा सुदारुणम् ।
 प्रजाक्षयकरैर्घोरे गच्छतोऽस्तमनं सह ॥
 शरद्धान्याढके चार्धं कृत्वाऽष्टौ स महाकृतिः ।
 क्षपयित्वा जगत् कृत्स्नं विनिवृत्तौ ततस्तु तौ
 तयोरन्तर्हिता ये च केतवो नभसि स्थिताः ।
 यद्यद्घ्नन्ति विशेषेण तत्तच्छृणुत शास्त्रतः ॥
 अजातमेव कार्पासमजातमतसी शणम् ।
 हन्यात् पशूनथ च्छागान् नागान् केरिणस्तथा ॥
 एतानेवंविधाँश्चैव केतोऽवन्तर्हिता दिवि ।
 घ्नन्ति रौद्रास्तथाऽऽग्नेया रौद्रसत्त्वाश्रितान् जनान् ॥

अथातः परममृतजस्य शङ्खकेतोरुदयमाह वृद्धगर्गः ।

 तयोस्तु द्वादशे पक्षे वर्षे चाष्टादशे गते ।
 शिखया स्निग्धया स्निग्धः प्रदक्षिणनताग्रया ॥
 मुक्ताहाराभया श्रीमानालोकं परतो व्रजेत् ।
 नव मासान् स सौभिक्षं दृश्यमानं करोति वै ॥
 आरोग्यं जनवृद्धिश्च दर्शनादस्य वर्धते ।