पृष्ठम्:अद्भुतसागरः.djvu/१९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७५
केत्वद्भुतावर्त्तः ।

 ऋज्वी शिखाऽस्य दृश्या[१] स्तनोद्गता क्षीरधांरेव ॥
 उदयन्नेव सुभिक्षं चतुरो मासान् करोत्यसौ सार्धान् ।
 प्रादुर्भावं प्रायः करोति स क्षुद्रजन्तूनाम् ॥

प्रायो बहुकालं दृष्ट: क्षुद्रजन्तूनां मशकदंशादीनां प्रादुर्भावं करोति ।
क्षुद्रजन्तुलक्षणम् ।

 क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः ।
 शतं वा प्रसवो येषां केचिदानकुलादपि ॥

वृद्धगर्गस्तस्य रात्रियामत्रयोपरि दर्शनं सार्धचतुर्वर्षाणि सुभिक्षक्षेमादिकं चाह ।
यथा ।

 यातेषु त्रिषु यामेषु दर्शयित्यनिमित्ततः ।
 अरुन्धतीसमश्चापि सृक्ष्मत्वाद्रूपतः स्मृतः ॥
 तनुस्निग्धां शिखां कृत्वा याममेकं प्रदर्शयेत् ।
 एवं वर्षाणि चत्वारि पक्षान् द्वादश चापरान् ॥
 सुभिक्षं क्षेममारोग्यं कुरुते नभसि स्थितः ।

याममात्रातिरिक्तकालदृष्टस्य तस्य फलम् ।

 नानाव्यालसमाकोर्णाः सरीसृपसमाकुलाः ।
 जानीयात् ताः समाः सर्वा मक्षिकादंशसंकुलाः ॥
 भवत्यन्नमनास्वाद्यं नित्यं चैवाथ रोचकम् ।
 केतौ मणिशिखे दृष्टे प्रजानामिति निर्दिशेत् ॥

अथापरकलिकेतोरुदयः । तत्र वृद्धगर्गः ।

 दक्षयज्ञे तु रुद्रस्य क्रोधाद्ये चाभिनिःसृताः ।
 तेषामेकादशानां तु केतुरेकः प्रदृश्यते ॥
 अष्टादशेषु पक्षेषु शतैश्चान्यैस्त्रिभिर्गतः ।
 वर्षाणां दारुणाकारः कलिकेतुः प्रदृश्यते ॥


  1. शुक्ला इति अ. ।