पृष्ठम्:अद्भुतसागरः.djvu/१९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७४
अद्भुतसागरे

अथादित्यजानामदृश्यकेतूनां फलसाह वृद्धगर्गः ।

 तेषामेकादशानां तु ये चापि दश केतवः ।
 अनेनैकेन विख्याता नामतः फलतस्तथा ॥
 तेऽपि रूक्षाभया ख्याता वनस्थाः पर्वताश्रयाः ।
 कीटाः पतङ्गा कण्टस्था वृश्चिका नकुलाः खगाः ॥
 एते नानाविधा लोकान् विषवीर्यपराक्रमाः ।
 केतवो घ्नन्ति भूमिष्टानन्तरिक्षचराँस्तथा ॥

अथापरमणिशिखन्य केतोरुदयः । यथाऽऽह वृद्धगर्गः ।

 अस्य च प्रतिषेधार्थ कपालस्योपहिंसतः ।
 केतुर्मणिशिखः श्रीमान् पश्चिमेनोदयिष्यति ॥
 उत्थानसमये चास्य पूर्वरूपाणि लक्षयेत् ।
 पूर्वरूपैर्हि शक्यः स्याद्विज्ञातुमुदितो ग्रहः ॥
 स्निग्धजीमूतजालोघैः संपतद्भिरितस्ततः ।
 स्रावद्भिर्वै सहस्राक्षो वर्षेणर्दयते जनान् ॥
 न किञ्चिदपसव्यं स्यान्न किञ्चिदशुभं तथा ।
 श्रूयते दृश्यते चापि तस्य दर्शनलक्षणैः ॥

पराशरस्तु ।

 मणिकेतुरपि कपालकेतोश्वारावसाने प्रतीच्यामुदयन्नुपतापयति । प्रसूक्ष्मोऽरुन्धतीतारकामात्रः क्षीरप्रतीकाशया पूर्वाभिनतया स्तब्धया स्निग्धया शिखया शर्वर्यामेकमदृश्यः । स उदयात् प्रभृत्यर्धपञ्चमान् मासान् क्षेमसुभिक्षमुत्पादयति । क्षुद्रजन्तुप्रादुर्भावं करोत्यतिमात्रकालदृष्टः इति ।

वराहसंहितायां च ।

 सकृदेकयामदृश्यः सुसूक्ष्मतारोऽपरेण मणिकेतुः ।