पृष्ठम्:अद्भुतसागरः.djvu/१८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७३
केत्वद्भुतावर्त्तः ।

 एकादश तु ये प्रोक्ता द्वादशादित्यसम्भवाः ।
 तेषामप्युत्तर: केतुः सधूमार्चि: प्रदृश्यते ॥
 पञ्चभिः पञ्चदशभिर्वर्षाणां पञ्चभिः शतैः ।
 पुरस्तात् त्रिषु पक्षेषु गतेषु प्रतिदृश्यते ॥
 निर्घातपांसुवर्षायैः पूर्वरूपैः सुदारुणैः
 कपालकेतुरूपेण कालो दर्शयते दिवि ॥
 स दृष्ट एव दुर्भिक्षमनावृष्टिं प्रजाक्षयम् ।
 शस्त्रव्याधिभयं मृत्युं करोत्येव सुदारुणम् ॥
 यावदर्शयते मासाँस्तावद्वर्षाणि वाधते ।
 त्रिभागं नमसञ्चार्धं गत्वा प्रतिनिवर्त्तते ॥
 प्रस्थार्धे उभयोरर्धं कृत्वैवमनयं तदा ।
 कृतकर्मा भवत्येष प्रजार्धमुपयुज्य च ॥

पराशरेण त्वमास्यायामस्योदय उक्तः ।
तद्यथा ।
 आदित्यजानां कपालकेतुरुदयते । अमावास्यायां पूर्वस्यां दिशि सधूमार्चिःशिखो नभोविषयार्थे चरन् दृश्यते । पञ्चविंशतिवर्षशतं प्रोष्य त्रीँश्च पक्षानमृतजस्य कुमुदकेतोश्चारान्ते स दृष्ट एव दुर्भिक्षानावृष्टिव्याधिभयमृत्यूपद्रवान् जनयति । यावतो मासान् दृश्यते तावतो मासान् मासर्वत्सरान् सप्तपञ्चप्रस्थं च शारदधान्यस्यार्धं कृत्वाप्रजानामर्धमुपयुङ्क्ते ।

वराहसंहितायां च ।

 दृश्योऽमावास्यायां कपालकेतुः स धूमताम्रशिखः ।
 प्राङ्नभसोऽर्धविचारी क्षुन्मरकावृष्टिरोगकरः ॥