पृष्ठम्:अद्भुतसागरः.djvu/१८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७२
अद्भुतसागरे

वृद्धगर्गस्तु ।

 तेषां कर्मफलस्यान्ते प्रफुल्लकुमुदप्रभः ।
 नामतः परिसंख्यातः कुमुदः संप्रदृश्यते ॥
 पश्चिमेनोदितः श्रीमान् शिखां कृत्वाऽतिसुप्रभाम् ।
 याम्यैः केतुभिरातप्तं लोकमाश्वासयन्निव ॥
 शङ्खगोक्षीरमुक्ताभां पूर्वेणाभिनतां शिखाम् ।
 दर्शयित्वा निशामेकां ततो गच्छत्यदर्शनम् ॥
 सुभिक्षं जायते चात्र विरुध्यन्ते च पार्थिवाः ।
 ज्वरा नानाविधाश्चात्र भवन्ति प्रवला नृणाम् ॥
 पाण्डुरोगः प्रतिश्यायो मुखरोगावरोधकः ।
 महिषान् वारणान् मत्स्यान् वराहानथ सारसान् ॥
 मर्कटान् मकरान् नक्रानन्याँस्तोयचरानथ ।
 सर्वान् प्रतापयत्येतान् केतुः कुमुदसम्भवः ॥
 दश वर्षाणि वा प्राहुः फलं मासाँश्च षोडश ।

अयमुदितः क्षेमसुभिक्षावहः । पश्चिमोदितत्वात् पश्चिमदिग्देशस्थानां च पीडाकरः ।
यथा पराशरः ।
 तत्र कुमुदकेतुर्वसादिकेतुचारसमाप्तौ वारुण्यां दर्शनमुपैति । गोक्षीर विमलस्निग्धप्रभां पूर्वेणाभिनतां शिखां कृत्वैकरात्रं चरन् स दृष्ट एव सुभिक्षमुत्पादयति दश वर्षाणि प्रजानामविरोधम् । प्रतीच्यां च मुखरोवगारोधकप्रतिश्यापाण्डु-रोगज्वरैः प्रजां वाधते- इति ।

अथापरकपालकेतोरुदयः । तल्लक्षणमाह वृद्धगर्गः ।

 ततः कुमुदकेतोस्तु व्यतीतेऽमलदर्शने ।
 द्वादशादित्यसम्भूतः केतुरन्यः प्रदृश्यते ॥