पृष्ठम्:अद्भुतसागरः.djvu/१८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६८
अद्भुतसागरे

 अस्थिकेतुर्वसाकेतुः शस्त्रकेतुरदर्शनः ।
 एते निःश्वासजा मृत्योर्नामतः परिकीर्त्तिताः ॥

अथादित्यजाः ।

 जृम्भाकेतुश्च दृष्टश्च वृक्षः कौम्भी हृदो रविः ।
 तीक्ष्णो व्यालः कपालश्च तीव्रः प्रमथनस्तथा ॥
 केतवस्ते दशैकश्च नामतस्तान् निबोधत ।
 एकादशैते विख्याता द्वादशादित्यसम्भवाः ॥

अथ रुद्रक्रोधजाः ।

 दक्षयज्ञे तु रुद्रस्य क्रोधादेवाभिनिस्सृताः ।
 दशस्तुण्डो व्रती क्रोधश्चलकेतुर्जलोदरः ॥
 व्याधः कटाहो नऋश्च शान्तिदश्च शतोदरः ।
 दम्भो भवनकेतुश्च कलिर्वृषभगोशराः ॥

अथ पैतामहाः ।

 एते पैतामहाः सप्त शिखण्डी चेति कीर्त्तिताः ।

अथोद्दालकिजा: ।

 अग्निः श्वेतः कुशः क्षारी जटी क्रोधी निषूदनः ।
 भस्मो भुवनकेतुश्च गोपो मृत्युः पराभवः ॥
 गदः[१] प्रमथनः शोकः पञ्च व पञ्च पञ्च च ।
 ऋषेरुद्दालकस्यैते पुत्रा वेै नामतः स्मृताः ॥

अथ प्रजापतिहासजा: ।

 पिङ्गलो जटिलश्चैव विश्वरूपो महोदरः ।
 कः प्रजापतिहासात् तु केतवः पञ्च निःसृताः ॥

अथ मारोचिकश्यपप्रजाः ।

 बलः केतुर्द्रुमः श्वासः स्वधो चारी सुधीः क्षमः ।


  1. दमः इति छ. ।