पृष्ठम्:अद्भुतसागरः.djvu/१८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६९
केत्वद्भुतावर्त्तः ।

 कबन्धस्तापनः शम्भुश्चण्डो ग्राहो जटाधरः ॥
 रक्षकौटपुटैरेभिर्नामतः परिकीर्त्तिताः ।
 षोडशैकश्च मारीचाः कश्यपस्य ललाटजाः ॥

अथ विभावसुजाः ।

 विभावसोस्तु ये पुत्रास्त्रयश्चैत्र तु कीर्त्तिताः ।
 श्रुतकेतुर्मोहनश्च रश्मिकेतुश्च ते त्रयः ॥

अथामृतजाः ।

 चतुर्दश तु ये चैते केतवोऽमृतसम्भवाः ।
 नामतस्तु यथाशास्त्रं कीर्त्त्यमानान् निबोधत ॥
 जलकेतुर्महाशङ्खः पद्मकेतुर्मणिस्तथा ।
 रक्षो विसर्पणश्चैव हिमः शीतस्तथैव च ॥
 आवर्त्तकेतुरुर्मिश्च कुक्षिः कुमुद एव च ।
 कोपश्च भवकेतुश्च एते प्रोक्ताश्चतुर्दश ॥

अथान्तकक्रोधजः ।

 अन्तकस्य तु यः क्रोधादेक एव विनिःसृतः ।
 नामतस्तं वदन्तीह धूमकेतुरिति द्विजाः ॥

अथ ब्रह्मकोपजः ।

 अथैको ब्रह्मकोपात् तु पृथगेव विनिःसृतः ।
 एवं संवर्त्तको नाम केतुः परमदारुणः ॥
 एकदैकशतं घूर्णन् नामतः परिकीर्त्तितः ।

एतेभ्यो ये उदयन्ते तानाह पराशर : ।

 एभ्यः षड्विंशतिरुदयैः फलमावेदयन्ति । तन्नामतो रूपतः। फलतस्तत्कालतोऽभिधास्यामः । तत्र मार्त्त्यवास्त्रय उदयन्ति । एकैकशो वराकेतुरस्थिकेतुः शस्त्रकेतुर्वा ।