पृष्ठम्:अद्भुतसागरः.djvu/१८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६४
अद्भुतसागरे

 दृश्यन्ते कार्मुका नाम सप्तान्ये ते समाश्रिताः ॥

अथाधर्मसम्भवाः ।

 अधर्मसम्भवास्त्वन्ये चतुर्दश समाश्रिताः ।
 अधःशिखाः प्रकाशन्ते विवर्णा घोरतारकाः ॥

अथ राहुपुत्राः ।

 कर्णच्छिद्रप्रतीकाशाः कृष्णास्ते तारकाकृतौ ।
 कीलका राहुपुत्राश्व चन्द्रसूर्यतलाश्रयाः ॥
 वज्रः कबन्धस्त्रिशिखः शङ्खो भेरी खगो धनुः ।
 दण्डः श्वा राहुपुत्रास्ते तव ते तुल्यवर्चसः ॥
 सदा सोमार्कयोर्ह्येते मण्डलाभ्याससेविनः ।
 राजान्यत्वाय दृश्यन्ते प्रजानां संक्षयाय च ॥
 तत्र मन्दफला जेयाः शशाङ्कतलसेविनः ।
 दिवाकरतलाभ्याससंविनो भृशदारुणाः ॥

अथ दिक्पुत्राः ।

 पन्नगाख्याश्चतर्विशद्वात्रिंशत् कृष्णका ग्रहाः ।
 विंशतिः सप्त च श्वेता अरुणा विंशतिर्ग्रहाः ॥
 दक्षिणाद्यासु वीक्ष्यन्ते नीचैर्विभ्रान्तमण्डलाः ।
 केवलं तारकाकारा दृश्यन्ते निष्प्रभा ग्रहाः ॥
 पीतरक्ता ग्रहाः पञ्च पूर्वदक्षिणतः स्मृताः ।
 दक्षिणापरतश्चापि पीतरक्तौ ग्रहौ स्मृतौ ॥
 उत्तरापरतस्त्वेकः पीतरक्तौ ग्रहः स्मृतः ।
 ऐशान्यां श्वेतरक्ताभ एकस्तिष्ठति सूर्यभः ॥
 यः सान्ध्यवेलास्वर्काभो दिक्षु सर्वासु दृश्यते ।
 नातिदूरं च वै स्निग्धः स वर्षाभयदायकः ॥