पृष्ठम्:अद्भुतसागरः.djvu/१७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६३
कत्वद्भुतावर्त्तेः ।

अथ वायुसुताः ।

 पाण्डुराभिः सुदीर्घाभिः शिखाभिः शीतरश्मयः ।
 मिश्रीभूतास्तु विज्ञेया गुण्डिता इव रेणुभिः ॥
 अतिसन्तानकास्त्वन्ये षष्टिर्वायोः सुता ग्रहाः ।

अथ धूमकेतुसुताः ।

 विकेशकाः प्रकाशन्ते कृष्णलोहितरश्मयः ।
 मिश्रीभूतास्तु ते ज्ञेया गुण्डिता इव रेणुना ॥
 धूमकेतोः सुता घोराः शतमेकाधिकं च यत् ।

अथानुरुपुत्राः ।

 अत्यर्थकरकास्त्वन्ये प्रतप्तकनकप्रभाः ।
 अनूरुपुत्रकाः षष्टी रात्रिका मध्यचारिणः ॥

अथ व्यालपुत्राः ।

 ये तु नक्षत्रवर्गस्य भागमुत्तरमाश्रिताः ।
 एकतारा वपुष्मन्तो महाकायाः प्रभान्विताः ॥
 व्यालकस्य तु ते पुत्राः सप्तषष्टिः समन्ततः ।
 नामतो विकचा नाम तन्त्रज्ञैः परिकीर्त्तिताः ॥

अत्र ब्रह्मराशिपुत्राः ।

 सन्तानकनिभा ये तु दृश्यन्ते सूक्ष्मरश्मयः ।
 एकतारा द्विताराश्च अथ वा पञ्चतारकाः ॥
 ब्रह्मराशेस्तु ते पुत्रा ग्रहास्तरस्थानसंस्थिताः ।
 संचरन्ति नभः सर्वमुत्पन्ने पुरुषक्षये ॥

अथ प्रजापतिसुताः !

 अणवो लोहितास्त्वन्ये प्रकाशन्ते विकेशकाः ।
 कनकाः पञ्चषष्टिस्ते प्राजापत्या ग्रहाः स्मृताः ॥

अथादित्यादिसप्तग्रहपरिवेषमण्डलगताः ।

 परिवेषेषु जातेषु ग्रहाणां मण्डलेषु च ।