पृष्ठम्:अद्भुतसागरः.djvu/१७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५५
कत्वद्भुतावर्त्तः ।

गर्गश्च केतूनां सहस्रसंख्यामाह । तथा च तद्वाक्यम् ।

 अनित्योदयचणामशुभानां च दर्शनम् ।
 आगन्तूनां सहस्रं स्याद्ग्रहाणां तन्निबोध मे ॥

चकाराच्छुभाः केतवो न विंशतिजातयो भवन्ति ।
तत्रादित्यपुत्रा वराहसंहितायाम् ।

 हारमणिहेमरूपाः किरणाख्याः पञ्चविंशतिः सुसिखाः
 प्रागितरदिशोर्दृश्या नृपतिविरोधप्रदा रविजाः ॥

गर्गस्तु।

 शुद्धस्फटिकसंकाशा मृणालरजतप्रभाः।
 मुक्ताहारसुवर्णाभा सशिखाः पञ्चविंशतिः ॥
 किरणाख्यार्कपुत्रास्ते दृश्यन्ते प्राग्दिशि स्थिताः ।
 तथा चापरभागस्था नृपतेर्भयदाश्च ते ॥

चन्द्रसुतानाह गर्गः ।

 चन्द्ररश्मिसवर्णाभा हिमकुन्देन्दुसप्रभाः ।
 त्रयस्ते शशिनः पुत्राः सौम्याशास्थाः शुभावहाः ॥

सौम्याशास्था उत्तरदिकस्था इत्यर्थः ।
तथा च वराहसंहितायाम् ।

शशिकिरणरजतहिमकुमुदकुन्दकुसुमोपमाः सुताः शशिनः ।
उत्तरतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः ॥

भौमात्मजानाहाथर्वमुनिः ।

 कुङ्कुमा लोहिताङ्गस्य पुत्रा विद्रुमवर्चसः ।
 त्रिशिखा वा त्रितारा वा षष्टिरित्युत्तरे पथि ॥

त्रिशिखा वा त्रितारा वा इति वाशाद्भौ मुसञ्चये ।
वराहसंहितायां तु ।

 क्षतजानलानुरूपास्त्रिचूलताराः कुजात्मजाः षष्टिः ।
 नाम्ना च कौड्कुमास्ते सौम्याशासंस्थिताः पापाः ॥

त्रिचूलाश्च त्रिताराश्चेति त्रिचूलताराः ।