पृष्ठम्:अद्भुतसागरः.djvu/१७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५६
अद्भुतसागरे

तथा च गर्गः ।

 त्रिशिखाश्च त्रिताराश्च रक्ता लोहितरश्मयः ।
 प्रायेणोत्तरभार्गं तु सेवन्ते नित्यमेव ते ॥
 लोहिताङ्गात्मजा ज्ञेया ग्रहाः षष्टिः समासतः ।
 नामतः कौङ्कुमा ज्ञेया राज्ञां संग्रामकारकाः ॥

बुधात्मजानाहाथर्वमुनिः ।

 एकपञ्चाशतो ज्ञेयास्तस्कराः सूक्ष्मरश्मयः ।
 बौधाः कमलगर्भाभाः किञ्चित्पाण्डुरतेजसः ॥

गर्गश्च ।

 अरुन्धतीसमा रुक्षाः किञ्चिदव्यक्ततारकाः ।
 सपाण्डुवर्णाः श्वेताभाः सूक्ष्मरश्मिभिरावृताः ॥
 एते बुधात्मजा ज्ञेयास्तस्कराख्या भयावहाः ।
 एकाधिकास्तु पञ्चाशद्यथोत्पथचरा ग्रहाः ॥

यथोत्पथचरा यथेष्टदिकचराः ।
तथा च वराहसंहितायाम् ।

 नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथेष्टदिकप्रभवाः ।
 बुधजास्तस्करसंज्ञाः पापफलास्त्वेकपञ्चाशत् ॥

बृहस्पतिपुत्रानाहाथर्वमुनिः ।

 मुक्तानिकरगौराभास्त्यजन्त इव चार्चिषः ।
 स्फुरन्त इव चाकाशे विकचा रश्मिभिर्वृताः ॥
 प्रायशो दक्षिणे मार्गे नीचैर्विख्यातमण्डलाः ।
 विकचाः पञ्चषष्टिस्ते बृहस्पतिसुताः स्मृताः ॥

गर्गस्तु ।

 शुक्लाः स्निग्धाः प्रसन्नाश्च महारूपाः प्रभान्विताः ।
 एकतारा वपष्मन्तो क्किचा रश्मिभिर्वृताः ॥