पृष्ठम्:अद्भुतसागरः.djvu/१५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४१
शनैश्चराद्भुतावर्त्तः ।

 शस्त्रयाय न रक्तसवर्णो भस्मनिभो बहुवैरकरश्च ॥

वृद्धगर्गस्तु ।

 मांसशोणितसंकाशो यदा स्यात् तु शनैश्वरः ।
 अयुध्यमानाः शस्त्रेण वधमृच्छन्ति मानवाः ॥

हरिवंशे मत्स्यपुराणे च हिरण्यकशिपुवधनिमित्तम् ।

 “शनैश्चरो लोहिताङ्गो लोहिताङ्गसमद्युतिः" [१]

अथ नक्षत्रचारफलं विष्णुधर्मोत्तरे ।

यद्देशद्रव्यपुरुषनक्षत्रेषु शौरिर्विचरति तत्पीडावहो भवति ।

वटकणिकायां तु ।

 यस्मिन्नृक्षे विचरति सौरो बलवान्छुभैरयुतदृष्टः ।
 तद्देशजन्यकर्मद्रव्यघ्नोऽतीव पापयुतः ॥

वराहसंहितायां तु ।

 श्रवणानिलहस्तार्द्राभरणीभाग्योपगः सुतोऽर्कस्य ।
 प्रचुरसलिलोपगूढां करोति धात्रीं यदि स्निग्धः ॥

तथा च गर्गः ।

 याम्यवायव्यसावित्र्यरौद्रश्रवणसंस्थितः ।
 भवेत् स्निधवपुः सौरो मार्गो चैवातिवर्षदः ॥

वराहसंहितायाम् ।

 अहिवरुणपुरन्दरदैवतेषु सुक्षेमकृन्न चातिजलम् ।
 क्षुच्छस्त्रावृष्टिकरो मूले प्रत्येकमपि वक्ष्ये ॥

गर्गस्तु ।

 सार्पवारुणमहेन्द्रनक्षत्रेषु च संस्थितः ।
 स्निग्धः सौरः क्षेमकरो नातिवर्षं प्रमुञ्चति ॥
 क्षुच्छस्त्रावृष्टिदो मूलं सूर्यपुत्रः समाश्रितः ।

विष्णुधर्मोत्तरे ।

 सौम्यत्वाष्ट्रविष्ठासु स्थिते सौरे महीक्षितः ।


  1. ४६ अ, १२ श्लो. ।