पृष्ठम्:अद्भुतसागरः.djvu/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४०
अद्भुतसागरे

 खरकरभचणकवातुलमाषतिलाश्चार्कपुत्रस्य ॥

अशुभसूचकशनिलक्षणमाह वृद्धगर्गः ।

 वपुष्मान्रश्मिमाली च चन्द्रसूर्यसमीपगः ।
 नातीव च विनिर्भाति नित्यं च परिवेषवान् ॥
 भवत्यथ सधूमश्च यदा स्यात् तु शनैश्वरः ।
 राजानश्च विनश्यन्ति तदा देशाश्च मानुषाः ॥
 कृष्णः कषायवर्णो वा पीतको लोहितोऽपि वा ।
 श्यामो वा धम्रवर्णो वा वैश्वानरपथे स्थितः ॥
 त्रीणि वर्षाणि नक्षत्रं पीडयन्नुपगच्छति ।
 तदा देशो निराधारः शून्यो भवति नित्यशः ॥

अथ वर्गफलं वराहसंहितायाम् ।

 वैदूर्यकान्तिरमलः शुभदः प्रजानां
 बालातसीकुसुमवर्णनिभश्च शस्तः ।
 पञ्चापि वर्णमुपगच्छति तत्सवर्णान्
 सूर्यात्मजः क्षपयतीति मुनिप्रवादः ॥

तथा च पराशरः ।

 यद्यद्ववर्णस्तत्तवर्णविनाशको भवति ।

गर्गस्तु ।

 भवत्यर्कात्मजे रूक्षे श्यामपीतारुणप्रभे ।
 तदाऽत्मजानां भावानां क्षुच्छस्त्रानिकृतं भयम् ॥

पराशरः ।
 नीलपीतः क्षुधे । रक्तभस्मचित्रवर्णः शस्त्रर्वैरदोऽण्डजनिहन्ता-इति ।
शस्त्रदो वैरदश्चेति सम्बन्धः । रक्तादिवर्णत्रयस्यैतत्क्रमेण फलत्रयम् ।
तथा च वराहसंहितायाम् ।

अण्डजहा रविजो यदि चित्रः क्षुद्भयकृद्यदि पीतममूखः ।