पृष्ठम्:अद्भुतसागरः.djvu/१५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३९
शनैश्चराद्भुतावर्त्तः ।

विद्धान्नदासाञ्जनसीसलौहकाष्ठायसानां प्रभुरर्कसूनुः ॥

वटकणिकायां तु ।

सरस्वती यत्र गता प्रणाशं वेदस्मृती मालवकं सुराष्ट्रम्।
पाश्चात्यदेशो विदिशाननं च शौरेः स्मृतं पुष्करमर्बुदं च ॥

काश्यपस्तु ।

 अर्बुदो रैवतगिरिः सौराष्ट्राभीरकास्तथा ।
 ऋतुभुजो प्रभासं सरस्वती दक्षिणा दिशः[१]
 आनर्त्तशूद्रविदिशः खलतैलिकनीचकोः ।
 वेदस्मृती शौकरिका मलिनश्च नदीतटम् ॥
 दुःशीलकाः शाकुनिका पशुपालवधास्तथा ।
 पाखण्डिनश्च वैतण्डा निर्गुण्डा शवराः शकाः ॥
 विरूपाः कटुतिक्ताश्च रसायनविघातकाः ।
 पुलिन्दास्तस्कराः सर्पा महिषोष्ट्रखरा अपि ॥
 चणका वातला वल्लाः पुंस्त्वसत्त्वविवर्जिताः ।
 काकगृद्धशृगालानां मृगाणां च शनैश्वरः ॥

वराहसंहितायां तु ।

 अनर्त्तार्बुदपुष्करसौराष्ट्राभीरशुद्ररैवतकाः ।
 नष्टा यस्मिन् देशे सरस्वती पश्चिमो देशः ॥
 कुरुभूमिजाः प्रभासं विदिशा वेदस्मृती नदीतटजाः ।
 खलमलिननीचतैलिकविहीनसत्त्वोपहतपुंस्काः ॥
 बन्धनशाकुनिकाशुचिकैवर्त्तविरूपवृद्धशूकरिकाः ।
 गणपूज्यस्खलितव्रतशवरपुलिन्दार्थपरिहीनाः ॥
 कटुतिक्तरसायनविधवयोषितो भुजगतस्करमहिष्यः ।


  1. सरस्वती पश्चिमाशा प्रभासं कुरुजाङ्गलम् । इति अ. ।