पृष्ठम्:अद्भुतसागरः.djvu/१४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२८
अद्भुतसागरे

वराहसंहितायाम् ।

 शिखिभयमनलाभे शस्त्रकोपश्च रक्ते
  कनकनिकषगौरे व्याधयो दैत्यपूज्ये ।
 हरितकपिशरूपे श्वासकासप्रकोपः
  पतति न सलिलं खाद्बस्मरुक्षासिताभे ॥

वृद्धगर्गश्च ।

 नीले कपिलवर्णे वा भयं भवति भार्गवे ।
 ताम्रवर्णे तथा रूक्षे मेघेष्वम्बु न विद्यते ॥
 श्यामवर्णोऽभिघाताय नीलपीतस्तु रोगकृत् ।
 चित्रे भयान्युदीर्यन्ते दुर्भिक्षं कपिले भवेत् ॥
 धूम्रवर्णोऽग्निवर्णो वा कुर्याद्वस्त्राग्निसम्भवम् ।

अथ नक्षत्रगतफलम् । तत्र काश्यपः ।

 अश्विन्यां तुरगे पीडा याम्ये तु कृषिजीविनाम् ।

वराहसंहितायां तु ।

 अश्विन्यां हयपीडा याम्ये तु किरातयवनाम् ।

पराशरः ।

अनलमभिव्रजन् पुरविरोधाय ।

काश्यपस्तु ।

 भेदयेत् कृत्तिकां शुक्रो बहु तोयं हि पातयेत् ।
 रोहिणीतुरगं घोरं गृद्धाकुलभयावहम् ॥

वराहसंहितायां तु ।

 भिन्दन् गतोऽनलर्क्षं कुलातिक्रान्तवारिवाहाभिः ।
 अव्यक्ततुङ्गनिम्ना समा सरिद्भिर्भवति धात्री ॥

काश्यपः ।

 मृगे तु सर्वशस्यानां क्षयं कुर्याद्भृगोः सुतः ।