पृष्ठम्:अद्भुतसागरः.djvu/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२५
भार्गवाद्भुतावर्त्तः ।

 अतः कल्पादौ नास्यारम्भः । तत्राश्चिन्याद्यस्थत्वाग्रहाणाम् । कल्पारम्भाच्चत्वारिंशल्लक्षाधिकसप्ततिकोटि -७०४०००००० भिर्वर्षैर्माघशुक्लप्रतिप्रदादौ रविचन्द्रवृहस्पतीनां धनिष्ठाद्यवस्थाने षष्ट्यब्दप्रवेशो भवति । अपरं चत्वारिंशल्लक्षाधिकषडशीतिकोटि -८६४०००००० भिर्वर्षैः पुनरेवंविधो योगो भवति । एवमस्यारम्भपञ्चकं कल्पे । पञ्चमारम्भानन्तरं षोडशकोटि-१६०००००००भिर्वर्षेः कल्पसमाप्तिः । ततो द्वात्रिंशत्कोट्यधिकपद्मचतुष्क- ४३२००००००० वत्सरैः कल्पसमाप्तिरिति ।
अथाद्भुतसागरारम्भशकाब्दात् षष्ट्यब्दयुगगणनम् ।

 खनवदशो - १०९०नशकाब्दात्
  षड्- ६गुणितात् पुनः कृताब्धि-४४ गुणात् ।
 षट्त्रिगुणाश्वि -२३६समेता
  दयुतत्रय -३००००लब्धयुतो गताब्दगणः ।।
 तस्मादिषुभि-५र्लब्धानि पञ्चयुक्तानि सूर्य-१२-शिष्टानि ।
 वृत्तानि वैष्णवादीन्यध:प्रविष्टस्य वर्षाणि ।।

 अत्रानुक्तविशेषशान्तिषु बृहस्पत्युत्पातेषु बृहस्पतिपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकगुरुलाघवमवगम्य कर्त्तव्या ।
फलपाकसमयो वराहसंहितायाम् ।

 जीवस्य वर्षेण -इति ।

इति महाराजाधिराजनिश्शङ्कशङ्कर श्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे बृहस्पत्यद्भुतावर्त्तः ।


अथ भार्गवाद्भुतावर्त्तः।

तत्र शुभसूचकभार्गवलक्षणमाह पराशरः ।

हिमकनकरजतशङ्खस्फटिकवैदूर्यमुक्तामधुघृतमेदमांससम-

[१]


  1. मण्डकुमुदशशाङ्कच्छवि इति अ.-