पृष्ठम्:अद्भुतसागरः.djvu/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२४
अद्भुतसागरे

विक्रमः सकललोकनन्दनो राक्षसः क्षयकरोऽनलस्तथा ।
ग्रीष्मधान्यजननीऽथ राक्षसो वह्निकोपमरकप्रदोऽनलः ॥

विष्णुधर्मोत्तरे।

 पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मती ।
 आश्विने तु युगे पञ्च तृतीयस्तेषु शस्यते ॥

वराहसंहितायाम् ।

एकादशे पिङ्गलकालयुक्तसिद्धार्थरौद्राः खलु दुर्मतिश्च ।
आद्ये त्ववृष्टिर्महती सचौरा श्वासो हनुत्कम्पयुतश्च कासः ॥
यत्कालयुक्तं तदनेकदोषं सिद्धार्थसंज्ञे बहवो गुणाञ्च ।
रौद्रोऽतिरौद्रः क्षयकृत् प्रदिष्टो यो दुर्मतिर्मध्यमवृष्टिकृत् सः ॥

विष्णुधर्मोत्तरे ।

 दुन्दुभ्यङ्गारकौ रक्तः क्रोधश्चापि क्षयस्तथा ।
 भाग्ये पञ्च शुभाः सर्वे विशेषेण च पञ्चमः ॥

वराहसंहितायां तु ।

भाग्ये युगे दुन्दुभिसंज्ञमाद्यं शस्यस्य वृद्धिं महतीं करोति ।
अङ्गारसज्ञं तदनु क्षयाय नरेश्वराणां विषमा च वृष्टिः ॥
रक्ताख्यमब्दं कथितं तृतीयं तस्मिन् भयं दंष्ट्रिकृतं गदाश्च ।
क्रोधं बहुक्रोधकरं चतुर्थं राष्ट्राणि शून्यं कुरुते विरोधैः ॥

 क्षयमिति युगास्यान्त्यस्यान्त्यं बहुक्षयकारकम् ।
 जनयति भयं तद्विप्राणां कृषीवलवृद्धिदम् ॥
 उपचयकरं विट्शूद्राणां परस्वहृतां तथा ।
 कथितमखिलं षष्ट्यब्दे यत् तदत्र समासतः ॥

षष्ट्यव्दारम्भसमयो विष्णुधर्मोत्तरे ।

 माघशुक्लसमारम्भे चन्द्रार्कौै वासवर्क्षगौ ।
 जीवयुक्तौ यदा स्यातां षष्ट्यब्दादिस्तदा भवेत् ॥