पृष्ठम्:अद्भुतसागरः.djvu/१३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२०
अद्भुतसागरे

वृद्धगर्गस्तु ।

 अश्विनीं चैव याम्यं च चरेद्यदि बृहस्पतिः ।
 संवत्सरः सोऽश्वयुजः सर्वभूतहितावहः ॥
 सुभिक्षारोग्यक्षेमं च भवेत् स हि सदोत्तमः ।

आश्विनः ।
अथ बार्हस्पत्ये द्वादशयुगानि ।
विष्णुधर्मोत्तरे ।

 तथा खण्डयुगानीह द्वादशोक्तानि भूपते ।
 षष्ट्यब्दं च निवर्त्तन्ते पञ्चाब्दानि पृथक् पृथक् ॥
 एतेषां तु प्रवक्ष्यामि देवतानि पृथक् पृथक् ।
 विष्णुर्वृहस्पतिः शक्तो वह्निस्त्वष्टा तथैव च ॥
 अहिर्बुध्नश्च[१] विश्वेदेवा निशाकरः ।
 इन्द्राग्नी चैव नासत्यौ भगश्चौव महाबलः ॥
 इति द्वादश ये प्रोक्ता मया खण्डयुगे खलु ।

वटकणिकायाम् ।

 चत्वारि युगान्यादौ शुभानि चत्वारि मध्यानि ।
 चत्वारि तान्यशुभानि बुधैर्विशेषः कृतो वर्षे ॥

 प्रभवादिनिर्विशेषो विष्णुधर्मोत्तरे ।

 प्रभवो विभवः शुक्लः प्रमोदश्च प्रजापतिः ।
 वैष्णवे तु युगे पञ्च प्रोक्ताः संवत्सराः शुभाः ॥

वराहसंहितायाम् ।

क्वचित् त्ववृष्टिः पवनाग्निकोपः सन्तीतयः श्लेष्मकृताश्च रोगाः ।
संवत्सरेऽस्मिन् प्रभवे प्रवृत्ते न दुःखमाप्नोति जनस्तथाऽपि ॥
तस्माद्वितीयो विभवः प्रदिष्टः शुक्लस्तृतीयः परतः प्रमोदः ।


  1. मरुतो पितरः इति अ ।