पृष्ठम्:अद्भुतसागरः.djvu/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२१
बृहस्पत्यद्भुतावर्त्तः ।

प्रजापतिश्चेति यथोत्तराणि शस्तानि वर्षाण्यथ पञ्च चैवम्[१]
सम्पन्नशस्यां खलु रोगशोक[२]भयैर्विमुक्तामुपशान्तवैराम् ।
संहृष्टदोषां कलिदोषमुक्तां क्षत्रं तदा शास्ति च भूतधात्रीम् ॥

क्रमेण पञ्चानां फलं पञ्चकम् । विष्णुधर्मोत्तरे ।

 अङ्गिराः श्रीमुखो भावो युवा धाता तथैव च ।
 अब्दा जीवयुगे पञ्च तेषामाद्याः शुभास्ततः ॥

वराहसंहितायां तु ।

 अद्योऽङ्गिराः श्रीमुखभावसंज्ञौ युवा च धातेति युगे द्वितीये ।
 वर्षाणि पञ्चैव यथाक्रमेण त्रोण्यत्र शस्तानि समे परे द्वे ।
 त्रिष्वद्भिराद्येषु [३] निकामवर्षी देवो निरातङ्गभयश्च लोकः ।
 अब्दद्वयेऽप्येव समा सुवृष्टिः किन्त्वत्र रोगाः समारागमश्च ॥

विष्णुधर्मोत्तरे ।

 ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो वृषः ।
 शाक्रेऽन्दाः पञ्च निर्दिष्टा येषामद्यौ शुभावहौ ॥

वराहसंहितायां तु ।

शाक्रे युगे पूर्वमथेश्वराख्यं वर्षं द्वितीयं बहुधान्यमाहुः ।
प्रमाथिनं विक्रममप्यतोऽन्यं वृषं च विन्द्याद्गुरुचारयोगात् ॥
आद्यं द्वितीयं च शुभे तु वर्षे कृतानुकारं कुरुतः प्रजानाम् ।
पापः प्रमाथी वृषविक्रमौ च सुभिक्षदौ रोगभयप्रदौ च ॥

कृतानुकारं सत्ययुगसादृश्यम् ।
विष्णुधर्मोत्तरे ।

 वर्ही सुभानुस्तरणो वारिदश्च तथा नृपः ।
 आग्नेये पञ्च निर्दिष्टा द्वितीयं तेषु शोभनम् ॥


  1. वर्षाणि फलान्यथैषाम् इति अ ।
  2. निष्पन्नशालोक्षुयवादिशस्याम् इति अ. ।
  3. त्रिष्वाद्यवर्षेषु इति अ. ।