पृष्ठम्:अद्भुतसागरः.djvu/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११०
अद्भुतसागरे

येषामयं स्वामी तेषामेवंविधा विशेषेण हितकर: । विपरीतो विशेषेण विपरीतकर: ।
बृहस्पतिस्वामिकान्याह यवनेश्वरः।

 
मङ्गाल्यधर्मद्विजवेदयज्ञधान्याकरस्थानगुणात्मजानाम् ।
सुवर्णयानासनपौष्टिकानां प्रभुर्गुरुर्मव्रिमहत्तराणाम् ॥

काश्यपस्तु ।

 त्रैगर्त्ताः सिन्धुसौवीराः शतद्रूर्मथुरा नदी ।
 शुघ्नौदीच्या विपाशा च दारुकाम्बष्ठका अपि ॥
 राजा पुरोहितो मन्त्री माङ्गल्यं पौष्टिकं व्रतम् ।
 कारुण्यकर्मसिद्धानां विद्याशौचतपस्विनाम् ॥
 मत्स्याश्च वाटधानाश्च यौधेयाश्चार्जुनायानाः ।
 सारस्वताः पारतकाः हस्त्यश्वध्वजचामराः ॥
 शब्दार्थविदुषः पौरा नीतिज्ञाः शीलसंयुताः ।
 मांसी तगरकुष्टं च शैलेयं लवणं सुरा
 मधुरस्वादुवल्लीजविप्राणां चाधिपो गुरुः ॥

वराहसंहितायाम् ।

 सिन्धुनदपूर्वभागो मधुरापश्चार्थभरतसौवीराः ।
 शुघ्नौदीच्यविपाशासरिच्छतद्रूरमठशाल्वाः ॥
 त्रैगर्त्तपौरवाम्बष्ठपारता वाटधानयौधेयाः ।
 सारस्वतार्जुनायनमत्स्यार्धग्रामराष्ट्राणि ॥
 हस्त्य श्वपुरोहितनृपतिमन्त्रिमाङ्गल्यपौष्टिकासक्ताः ।
 कारुण्यसत्यशौचत्रतविद्यादानधर्मरताः ।
 पौरमहाधनशब्दार्थवेद विदुषोऽभिचारनीतिज्ञाः ।
 मनुजेश्वरोपकरणं छत्रध्वजचामराद्यं च ॥
 शैलेयकमांसीकष्टतगररससैन्धवानि वल्लीजम् ।