पृष्ठम्:अद्भुतसागरः.djvu/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०९
बृहस्पत्यद्भुतावर्त्तः ।

 दृष्टो लोकभयाय स्यान्माघवैशाखयोस्तथा ॥

वृद्धगर्गस्तु ।

 वैशाखे पौर्णमासे च श्रावणाषाढयोरपि ।
 न दृश्यते बुधः प्रायो मासेष्वन्येषु दृश्यते ॥
 यदाऽदृश्येषु दृश्यः स्याद्दृश्येषु च न दृश्यते ।
 गवां रोगमनावृष्टिं दुर्भिक्षं चातिनिर्दिशेत् ॥

पौर्णमासे कार्त्तिके ।
अथोदयदिनफलम् । तत्र वृद्धगर्गः ।

 पुरस्तादुदितः सौम्यो धान्यस्त्रेहार्धवर्धनः ।
 अर्घह्रासकरः स्निग्धो भवत्ययनमास्थितः ॥

अथ वक्त्रफलम् । तत्र वृद्धगर्गः ।

 अवर्षे कुरुते वर्षं वर्षे वर्षति यच्छति ।
 भयं च कुरुते क्षेमं सर्वत्र प्रतिलोमगः ॥

 अत्रानुक्त विशेषशान्तिषु बुधोत्पातेषु बुधग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
फलपाकसमयो गार्गीये ।

 बुधे यावत् तु दर्शनम्-इति ।

इति महाराजाधिराज निश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे बुधाद्भुतावर्त्तः ।


अथ बृहस्पत्यद्भुतावर्त्तः ।

तत्र शुभसूचकबृहस्पतिलक्षणं वराहसंहितायाम् ।

 अकलुषांशुजटिलः पृथुमूर्तिः कुमुदकुन्दकुसुमस्फटिकाभः ।
 ग्रहहतो न यदि सत्पथवार्त्ता हितकरोऽमरगुरुर्मनुजानाम् ॥