पृष्ठम्:अद्भुतसागरः.djvu/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०८
अद्भुतसागरे

नक्षत्रविशेषे चारैरपि प्राकृतादिगतयो भवन्ति । तथा च वराहसंहितायाम् ।

 प्राकृतविमिश्रसंक्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः ।
 सप्त पराशरतन्त्रे नक्षत्रैः कीर्त्तिता गतयः ॥
 प्राकृतसंज्ञा वायव्ययाम्यपैतामहानि बहुलाश्च ।
 मिश्रा गतिः प्रदिष्टा शशिशिवपितृभुजगदेवानि ॥
 संक्षिप्तायां पुष्यः पुनर्वसुः फाल्गुनीद्वयं चेति ।
 तीक्ष्णयां भाद्रपदाद्वयं सशक्राश्वयुक् पौष्णम् ॥
 घोरा श्रवणं त्वाष्ट्रं वसुदेवं वारुणं चैव ।
 पापाख्या सावित्रं मैत्रं चन्द्राग्निदेवतं चेति ॥
 योगान्तिकी तु मूलं द्वे आषाढे गतिः सुतस्येन्दोः ।
 प्राकृतगत्यामारोग्यवृष्टिशस्यप्रवृद्धयः क्षेमम् ॥
 संक्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम् ।

तथा च पराशरः ।
 अथास्य गतीः सप्त वक्ष्यन्ते प्राकृता विमिश्रा संक्षिप्ता तीक्ष्णा घोरा पापा योगान्तिकी चेति । प्राकृता याम्याग्नेयरोहिणीवायव्यानि सा क्षेमारोग्यशस्यवती । विमिश्रा सौम्यार्द्रामघाऽऽश्लेषा च । संक्षिप्ता पुण्यार्यम्णभाग्यादि-त्यानि । तीक्ष्णाऽजपादश्चत्वारि ज्येष्ठा च । घोरा त्रीणि श्रवणादीनि त्वाष्ट्रं च । पापा सावित्र्यैन्द्राग्न्यमित्राणि । योगान्तिकी मूलमाषाढे । एताश्चतस्त्रो दुर्भिक्षाक्षेमाय ।
अथोदयास्तफलं तत्र पराशरः ।
 हस्तोदितो मैत्रमनुचरन् पशुगोकोशलानभिहन्ति । विशाखामध्यगस्तु शस्यम् ।
विष्णुधर्मोत्तरे ।

 कार्त्तिकेऽश्वयुजे पौषे आषाढे श्रावणे बुधः ।