पृष्ठम्:अद्भुतसागरः.djvu/१२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१११
बृहस्पत्यद्भुतावर्त्तः ।

 मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य ॥

अथ वर्णफलम् । तत्र पराशरः।

 श्वेतरक्तपीतकृष्णवर्णो ब्राह्मणादिवर्णजयाय ।

वराहसंहितायाम्।

 धूम्राभेऽनावृष्टिस्त्रिदशगुरौ नृपवधो दिवा दृष्टे।
 विपुलेऽमले सुतारे रात्रौ दृष्टे नृपाः स्वस्थाः ॥
 अनलभयमनलवर्णे व्याधिः पीते रणागमः श्यावे ।
 हरिते च तस्करेभ्यः पीडा रक्ते च शस्त्रभयम् ॥

अथ नक्षत्रफलम् । तत्र पराशरः।

 मध्यदक्षिणोत्तरमार्गप्रविचारी मध्यदारुणोत्तमप्रजावकरः ।

वराहसंहितायां तु।

 उदगारोग्यसुभिक्षक्षमकरो वाक्पतिश्चरन् भानाम् ।
 याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी ॥

पराशरः।

 प्रच्छादनेऽवरोहिण्याः प्रजापीडां विनिर्दिशेत् ।
 शकटारोहणे विद्याज्जगतः संभ्रमं बुधः ॥

अथ राशिफलं विष्णुधर्मोत्तरे।

 जीवस्त्रयोदशभिर्मासै राशिं विचरन् शुभफलो भवति । अन्यथा कष्टफलः।

पराशरस्तु।

 सपादमृक्षद्वयमब्देन प्रविचरन् सम्पत्करो विपर्ययाद्विपरीतः ।

वराहसंहिताया तु।

 विचरन् नक्षत्रद्वयं मिष्टस्तत्सार्धवत्सरेण मध्यफलः ।
 शस्यानां विध्वंसो विचरेदधिकं यदि कदाचित् ।।

अथ बार्हस्पत्याब्दफलं वराहसंहितायाम् ।

 वर्षाणि कार्त्तिकादीन्याग्नेयाद्भद्वयानुयोगीनि ।