पृष्ठम्:अद्भुतसागरः.djvu/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२
अद्भुतसागरे ।

 "गणस्य जन्मनक्षत्रं भर्त्सयन्निव सवशः"[१]

वृद्धगर्गः ।

 त्रैमासिकः क्षुद्भयाय भयकृत् पाञ्चमासिकः ।
 प्रवासो लोहिताङ्गस्य चतुर्मासस्तु पूजितः ॥

वराहसंहितायाम् ।

 यस्मिन्नक्षेऽभ्युदितस्तदिग्व्यूहाञ्जनान् हन्ति ।

पराशरः ।

 यथा जनपदव्यूहे दिग्विभागः प्रकल्पितः ।
 नक्षत्रे मोहितं कुर्याल्लोहिताङ्गस्तथाऽऽमयम् ॥

नक्षत्राणां दिग्देशादिकं नक्षत्राद्भुते वक्ष्यामः ।
 अत्रानुक्तविशेषशान्तिषु मङ्गलोत्पातेषु मङ्गलपूजापूर्विकाप्रभूतकनकान्नगोमहीदानादिक-सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
फलपाकसमयो गार्गीये ।

 त्रिभिर्मासैस्तु भौमस्य ।

वराहसंहितायां तु ।

 अङ्गारकस्य च वक्रोक्तः-इति ।

इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे मङ्गलाद्भुतावर्त्तः ।


अथ बुधाद्भुतावर्त्तः ।

तत्र शुभसूचकबुधलक्षणमाह पराशरः ।

विमलजलरजतस्कूटिकाभः प्रशस्यते ।

वराहसंहितायाम् ।

 हेमकान्तिरथ वा शुकवर्णः शस्यकेन मणिना सदृशो वा ।


  1. ११६ अ. ६६ श्लो. ।