पृष्ठम्:अद्भुतसागरः.djvu/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०१
 

 तद्वक्त्रमुष्णमुदये पीडाकरमग्निवार्त्तानाम् ॥
 द्वादशदशमैकादशनक्षत्राद्वक्रिते कुजेऽश्रुमुखम् ।
 दूषयति रसानुदये करोति रोगानवृष्टिं च ॥
 व्यालं त्रयोदशर्क्षाच्चतुर्दशाद्वा विपच्यतेऽस्तमये ।
 दंष्ट्रिव्यालमृगेभ्यः करोति पीडां सुभिक्षं च ॥
 रुधिराननमिति वक्त्रं पञ्चदशात् षोडशाच्च विनिवृत्तेः ।
 तत्कालं मुखरोगं सभयं च सुभिक्षमावहति ॥
 असिमुशलं सप्तदशाष्टादशतोऽपि वा तदनुवक्रे ।
 दस्युगणेभ्यः पीडां करोत्यवृष्टिं सशस्त्रभयाम् ॥

ज्योतिषपराशरविष्णुधर्मोत्तरयोः ।

 फल्गुन्योरुदयं कृत्वा वक्रं स्याद्वैश्वदेवते ।
 प्राजापत्ये प्रवासः स्यात् त्रैलोक्यं तत्र पीड्यते ॥

प्रवासोऽस्तमयः ।
तथा च वराहसंहितायाम् ।

 भाग्यार्यमोदितो यदि निवर्त्तते वैश्वदैवते भौमः ।
 प्राजापत्येऽस्तमितस्त्रीनपि लोकान् निपीडयति ॥

पराशरस्तु ।

 उदितः श्रवणे भौमः पुष्ये वक्रमियाद्यदि ।
 प्राजापत्योदितश्चैव नाशाय स्यान्महीक्षिताम् ॥

हरिवंशे कंसवधनिमित्तम् ।

 “एवं घोरो ग्रहः स्वातिमुल्लिखन् खे गभस्तिभिः |
 वक्रमङ्गारकश्चक्रे चित्रायां घोरदर्शनः"[१]

बाणयुद्धे च ।

 “वक्रमङ्गारकश्च के कृत्तिकासु भयङ्करः ।


  1. २३ अ, २५ श्लो. ।