पृष्ठम्:अद्भुतसागरः.djvu/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९९
मङ्गलाद्भुतावः ।

तथा च पराशरः ।
 दशमैकादशद्वादशेषु प्रदुष्टवषैर्द्रव्यरसान् दूषयन् प्राजानां धातून् प्रकोपयति व्याधीन् प्रवर्त्तयति ।
अथ व्यालं विष्णुधर्मोत्तरे ।

 त्रयोदशचतुर्दशयोर्व्यालाख्यं व्यालवृद्धिकरम् ।

पराशरस्तु ।

 त्रयोदशचतुर्दशयोः शस्यव्यालदंष्ट्रिप्राबल्यं हिरण्यसंचयम् ।

वृद्धगर्गस्तु ।

 त्रयोदशगतः कुर्याच्चतुर्दशगतोऽपि वा ।
 निवृत्तिमुदयाद्भौमो वक्त्रं व्यालं तदुच्यते ॥
 भवेत् तत्र मृगव्यालदंष्ट्रिभ्यः सर्वतो भयम् ।
 औदकानि न सत्वानि शस्यमुत्तमतां व्रजेत् ॥

गर्गस्तु ।

 त्रयोदशे वा नक्षत्रं यदि चापि चतुर्दशे ।
 निवृत्तिं कुरुते भौमस्तद्दक्त्रं व्यालमुच्यते ॥
 भवन्ति प्रचुरा व्यालास्तस्मिन् सर्पा ह्यशेषतः ।
 नृपाणां च भयं विन्द्याच्छस्यसम्पत्तिमादिशेत् ॥

अथ लोहितमुखं विष्णुधर्मोत्तरे ।

 पञ्चदशषोडशयो रुधिरमुखं संग्रामकारकम् ।

गर्गः ।

 यदि पञ्चदशे भेऽथ भूसुतः षोडशेऽपि वा।
 निवृत्तिं कुरुते भौमस्तद्वक्त्रं लोहिताभिधम् ॥
 दीप्तिमन्तः पार्थिवाश्च भवन्ति प्रस्थिता भुवि ।
 क्षुद्ररोगश्च सुमहान् मुखरोगा भवन्ति च ॥

पराशरस्तु ।

 पञ्चदशषोडशयोर्मुखरोगनृपक्षोभशस्त्रकोपाश्च ।