पृष्ठम्:अद्भुतसागरः.djvu/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९८
अद्भुतसागरे

 निवृत्तिं लोहिताङ्गस्तु तदुष्णं वक्त्रमुच्यते ॥
 नरोऽग्निजीविनो ये च पचन्ति च दहन्ति च ।
 तेषामेवोच्यते तापो जायते च धनसंक्षयः ॥

विष्णुधर्मोत्तरे ।
 अथ यस्मिन् नक्षत्रे भौमोदयं प्रतिपद्यते । यस्मात् सप्ताष्टनवमर्क्षेपूष्णमुखं नाम वक्त्रं करोति येनाग्निमन्तो ब्राह्मणा अग्रजीविनश्च पीडयन्ते ।
वृद्धगर्गः ।

 कुर्यादुदयनक्षत्रात् सप्तमादष्टमादपि ।
 निवृत्तिं नवमाद्वाऽपि वक्त्रमुष्णं तदुच्यते ॥
 अग्निहोत्रपरा विप्राः पीडयन्ते चाग्निजीविनः ।
 प्रजासु प्रायशश्चात्र ज्वरदाहश्च जायते ॥

पराशरस्तु ।
 उदयर्क्षात् सप्ताष्टनवमेषु नक्षत्रेषु निवृत्तः प्रजानां संक्षयं विशेषतः पचतां दहतां न पीडां धत्ते ।
अथाश्रुमुखं विष्णुधर्मोत्तरे ।

 दशमैकादशद्वादशेऽश्रुमुखं नाम मरककारकम् ।

गर्गस्तु ।

 दशमैकादशे चापि निवृत्ते द्वादशेऽपि वा ।
 लोहिताङ्गे ग्रहे ज्ञेयं वक्त्रमश्रुमुखं च तत् ॥
 तत्र वर्षति पर्जन्ये दूषयन् वै शुभान् रसान् ।
 दुष्टास्तं दूषयन्याशु नृणां धातुँस्तथा दृशम् ॥
 बहवो व्याधयो दुष्टा उत्पाद्यन्ते शरीरिणाम् ।
 चतुर्भिः कारणैरेतैस्ततो धातुः प्रलीयते ॥

दूषयति वर्षति दुष्टवर्षे रसान् दूषयतीत्यर्थः ।