पृष्ठम्:अद्भुतसागरः.djvu/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अद्भुतसागरे

विषयाः पृ. प.
[इ]
इन्द्राद्भुतानि ७२३ २२
" ७२९ २५
इन्द्रधनुरद्भुतावर्त्तः २९७
इन्द्रधनुरुत्पातशान्तिः ३०० १०
इन्द्रधनुर्दिक्फलम् २९९
इन्द्रधनुर्वर्णफलम् २९८ २३
इन्द्रधनुर्विशेषफलम् २९९ २३
इन्द्रधनुःफलपाकः ३०३ १०
इन्द्रधनुःसमयफलम् ३००
इन्द्रधनुःस्थानविकारः २९९ २०
इन्द्रधनुःस्वरूपम् २९७ १०
इन्द्रध्वजपतनदिक्फलम् ४३८ १५
इन्द्रध्वजभङ्गफलपाकः ७४५
इन्द्रध्वजरज्जुच्छेदने बालक्रीडातः फलम् ४३८ १९
इन्द्रध्वजाद्भुतावर्त्तः ४३६
इन्द्रध्वजानयने चक्रभङ्गादिविचार: ४३६ २२
इन्द्रध्वजार्थे छिन्नवृक्षपातशब्दः ४३६ १६
इन्द्रध्वजे गृध्रादिनिपातविकारः ४३९ १०
इन्द्रध्वजोत्पातफलपाकः ४४१
इन्द्रध्वजोत्पातशान्तिः ४४०
इन्द्रमण्डलोत्पातशान्तिः ३९६
इन्द्रमण्डलं भूकम्पे ३९५
इन्द्रविकारः ४२८
इन्द्राणीविकारः ४२९ ११
इन्द्राद्भुतशान्तिः ७२४
" ७२९ २०
विषयाः पृ. प.
[उ]
उत्तरदिकप्रधानदेशाः २६५ २१
उत्तरदिग्देशाः २६३ २३
उत्तरफल्गुनापीडाफलम् २४३ १४
उत्तरभाद्रपद-" २४६ १९
उत्तराषाढा-" २४५ १०
उत्पातफलदिङ्नियमो नक्षत्रतः २५३
उत्पातफलविवेकः २२
उत्पातविवेकः
उत्पातविशेषेषु शान्तिविशेषः १६
उत्पातशमनम्
उत्पातोत्पत्तिः १७
उदगादिनक्षत्रमार्गाः २५१
उदगादिमार्गेषु ग्रहोदयास्तफलम् २५९ १०
उदयकालिक प्रतिसूर्यविकारः २८४ २३
उदये रविवर्णफलम् १६ १८
उदितग्रहणविकृतिः ७८ १३
उदुम्बरे पुष्पिते फलम् ४४९ १५
उपस्करविकारे शान्तिः ७३४ १५
उपानच्छेदेषु फलानि ४३५ १९
उपानदुत्पातशान्तिः ४७७ १२
उभयपक्षीयग्रहणफलम् ८४
उभयपक्षीयग्रहणे मासभेदे फलम् ८४ १५
उरोविकारः ५४० १७
उलूकविकारपाकः ७४५ ११
उल्काकारफलानि ३२६
उल्काद्भुतावर्त्तः ३२१ १२