पृष्ठम्:अद्भुतसागरः.djvu/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

विषयानुक्रमणिका।

विषयाः पृ. प.
उल्कापातफलपाकः ७४६ २०
उल्कापाते दिक्फलम् ३३४ १०
उल्काभिहतशिखकेतुफलम् १९४ १९
उल्काया अधोमुखं पतिताया वर्णतः फलम् ३३२ २३
उल्काया अधोमुखं पतितायाः फलम् ३३२ १६
उल्काया आश्रयविशेषे प्रातफलम् ३४०
उल्कायाः सूर्यमण्डलात् पतितायाः फलम् ३३५ १८
उल्कारूपान्तराणि ३२४ २०
उल्कालक्षणम् ३२४ १३
उल्कास्वरूपम् ३२१ १३
उल्कोत्पातशान्तिः ३४१ १४
उल्कोत्पातशान्तिः ३४१ १४
उह्यमानशवपतनफलम् ४८९
ऊर्म्यादिकेतृदये विशेषः १८१ २१
ऋक्षर्शने फलम् २३७
ऋक्षाद्यद्भुतावर्त्तः २३७
ऋतुक्रमे शुभवर्णफलम् १५
ऋतुक्रमेऽशुभवर्णफलम् १५ २४
ऋतुक्रमः १४ १९
ऋतुविकृतिः ७४२ १५
ऋतुविषये शान्तिः ७१४
ऋतुव्यवस्था १५
ऋषभवीथी २४८ १०
विषयाः पृ. प.
[ए]
एकवृक्षे नानात्वे फलम् ४४४
एकशृङ्गचन्द्रदर्शने रिष्टम् ५२२ १४
एकादशमासरिष्टम् ५२० २६
[ऐ]
ऐन्द्रवायव्यसंयोगफलं भूकम्पे ४०४
ऐन्द्रवारुणसंयोगफलं भूकम्पे ४०३
ऐन्द्राग्नेयसंयोगफलं भूकम्पे ४०३ २५
ऐरावती वीथी २४८
ऐशानीदिक्प्रधानदेशाः २६७ १२
ऐशानीदिग्देशाः २६६
[ओ]
ओष्ठविकारः ५३८ १७
[क]
कङ्काद्यद्भुतम् ७२०
कन्याराशेर्द्रव्याणि २७९ २२
कपालकेतोरुदयलक्षणम १७२ २३
कपोतविशेषे गृहं प्रविष्टे
फलविशेषः ४६० १२
कपोतार्थे फलम् ५३६ १७
कबन्धाद्भुतशान्तिः ३८२ १४
कबन्धाद्भुतावर्त्तः ३८२