पृष्ठम्:अद्भुतसागरः.djvu/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

विषयानुक्रमणिका ।

विषयाः पृ. प.
अश्वज्वलनविकारशान्तिः ६३२ २०
अश्वत्थपुष्पितफलम् ४४९ १५
अश्वदन्तादिविकृतिः ६३६ १४
अश्वपुच्छप्रकरणम् ६२५ १२
अश्वपुष्पितफलम् ६३३ १२
अश्वविकारपाकः ७४५ १०
अश्वविकारशान्तिः ६२९
" ६३९ १६
" ७३४ २०
अश्वशुभचेष्टा ६२३
अश्वहेषितप्रकरणम् ६२६
अश्वाद्भुतावर्त्तः ६२६
अश्वाशुभचेष्टा ६२३ १४
अश्विनीपीडाफलम् ४४३
अश्वो निषिद्धः ६३९ २१
अष्टमीशान्तिः ५२१ २१
अन्नाद्भुतशान्ती ४५५
अस्तमयादिपरिभाषा २११ १९
अस्थिवृष्टिः ८५
[आ]
आकाशे नष्टदिवाकरादौ विकारः ७०१
आकृतयो ग्रहाणाम् २२१ १६
आकृतिफलं ग्रहाणां नक्षत्रविशेषेषु २२४
आकृतिविशेषेषु ग्रह्मणां फलविशेषः २२२
आकृत्यादियोगाद्भुतावर्त्तः २२१ १५
आकृत्याद्युत्पातशान्तिः २२६ १४
आक्रन्दादिलक्षणम् २२० २०
आग्नेयमण्डलग्रहणम् ८७
विषयाः पृ. प.
आग्नेयमण्डलफलम् ४०४ १७
आग्नेयमण्डलम् ४०४ २५
आग्नेयीदिग्देशाः २५६ २१
आग्नेय्यां प्रधानदिग्देशाः २५७ २३
आदर्शविकारः ४७१ २२
आदर्शे छायाविकृतिः ५५३ २५
आदित्यजाः केतवः १६५
आन्तरिक्षोत्पातपाकः ७४४ २१
आन्तरिक्षोत्पातः
आरण्यसत्वरुतविकृतिः ५८४ २२
आरोग्यार्थशान्तिः ७३३ १६
आर्द्रवस्तुज्वलनविकारः ४१७
आर्द्रापीडाफलम् २४२ १०
आवर्त्तकेतुलक्षणम् १८८
आवर्त्तकेतूदयः १८८
आश्लेषापीडाफलम् २४२ २२
आषाढशुक्लचतुर्थीपञ्च
म्योर्विशेषः ३४९ १४
आषाढिकरोहिणीच
न्द्रयोगः ७१४
आषाढिकस्वातियुक्ते चन्द्रे
वातविचारः ३५७ २०
आषाढिकरोहिणीयोगे
विशेषः ४६ १९
आषाढिकस्वातियुक्ते चन्द्रे
वातविचारः ३५७ १६
आषाढीकस्वात्यार्द्राचन्द्रयोगः ७१६
आषाढीपूर्णिमायां वात
विशेषः ३५६ ११
आसनज्वलनविकारः ४१७ १५