पृष्ठम्:अद्भुतसागरः.djvu/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अद्भुतसागरे

विषयाः पृ. प.
अद्भुतफलपकस्थाननिर्देशः १४
अद्भुतफलपाकस्थानानि २५
अद्भुतशान्त्यद्भुतावर्त्तः ७३३
अद्भुतसागरारम्भात् पर्वेशगणना ४९
अद्भुतसागरारम्भात् षष्ट्यब्दयुगगणना १२५
अनग्निज्वलनफलपाकः ४२४
अनग्निज्वलनफलम् ४१६
अनभ्रे वज्रादिपातफलम् ७०१ १४
अनावृष्टौ शान्तिः ७३४
अनिष्टदेहस्थचिह्नशान्तिः ४९३
अनुक्त फलदिव्याद्भुतफलपाकः २२६ १७
अनुक्तविकारफलपाकः ७४६
अनुराधापीडाफलम् २४४ १७
अनृतौ फलाद्युत्पत्तौ फलम् ४४३
अन्तरिक्षाश्रयः २८३
अन्नक्षये शान्तिः ७३३ २०
अन्नाद्भुतशान्ती ४५५
अपमृत्युभये शान्तिः ७३५
अपर्वग्रहणम् ८५
अपां वत्सतारास्थानम् ४८
अपूज्यपूजने शान्तिः ७३४
अभिजित्पीडाफलम् २४५ १५
अभिशापभये शान्तिः ७३४ १३
अभिषेकदेशजातिनक्षत्रपीडांशान्तिः २७४ १५
अमरशिखकेतूदयः १७४
अमावस्यायां केतूदयः १७३ १५
अयनक्रमः १३
विषयाः पृ. प.
अयनपरीक्षणम् १३ २५
अरिष्टपाकः ७४५
अरुन्धत्यादिदर्शनशान्तिः ५२० १५
अरोगवृक्षशुष्कफलम् ४४२ २१
अर्चाविकारपाकः ७४५ १२
अर्धरात्र्यादावुल्कापातफलम् ३४४ १२
अर्धोदयास्तग्रहणफलम् ७८
अविरुद्धाद्भुतावर्त्तः ७४२ ११
अशनिपातफलम् ३४६
अशनेराश्रयविशेषे पातफलम् ३४०
अशुभविडाल: ६४६
अशुभसन्ध्यालक्षणम् ३१० २३
अशुभसूचककेतुलक्षणम् १४९
अशुभसूचकचन्द्रः ३१
अशुभसूचकदीपलक्षणम् ४२४ १३
अशुभसूचकपरिवेषः २८९
अशुभसूचकभार्गवः १२७ १८
अशुभसूचकभूकम्पलक्षणम् ४०६ १६
अशुभसूचकवातलक्षणम् ३५३ १७
अशुभसूचकशनिलक्षणम् १४०
अशुभमूचकागस्त्यलक्षणम् २०२ १६
अशुभसूचकेन्द्रधनलक्षणम् २९८ २१
अशुभस्वप्नाः ७२८ २१
अशुभाः सन्ध्याकालिकरविकिरणाः ३१४
अशृङ्गचन्द्रदर्शनफलम् ५२२ १४
अश्वज्वलनफलम् ४१८
" ६२९ १४