पृष्ठम्:अद्भुतसागरः.djvu/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२
अद्भुतसागरे

 यदा विशत्यविक्षिप्ता चन्द्रस्य स्यात् तदा ग्रहः ॥
 "इन्दुना छादितं सूर्यमधोविक्षिप्तगामिना ।
 न पश्यन्ति यदा लोकास्तदा स्याद्भास्करग्रहः"[१]

वराहसंहितायाम् ।

 आवरणं महदिन्दोः कुण्ठ विषाणस्ततोऽर्धसंछन्नः ।
 स्वल्पं रवेर्यतोऽतस्तीक्ष्णविषाणो रविर्भवति ॥
 एवमुपरागकारणमुपदिष्टं दिव्यदृग्भिराचार्यैः ।
 राहुरकारणमस्मिन्नित्युक्तः शास्त्रसद्भावः ॥
 योऽसावसुरो राहुस्तस्य वरो ब्रह्मणा समाज्ञप्तः ।
 आप्यायनमुपरागे दत्तहुताशेन ते भविता ॥
 तस्मिन् काले सान्निध्यमस्य तनोपचर्यते राहुः ।
 याम्योत्तरा शशिगतिर्गणितेऽप्युपचर्यते तेन ॥

ब्रह्मसिद्धान्ते तु ।

 "एवं वराहमिहिरश्रीषेणार्यभटविष्णुचन्द्राद्यैः ।
 लोकविरुद्धमभिहितं वेदस्मृतिसंहिताबाह्यम् ॥
 यद्येवं ग्रहणफलं गर्गाद्यैः संहितासु यदभिहितम् ।
 तत्काले होमजपस्नानादिफलस्य चाभावः ॥
 राहुकृतं ग्रहणद्वयमागोपालाङ्गनाप्रसिद्धमिदम् ।
 बहुफलमिदमपि सिद्धं जपहोमस्नानफलमत्र ॥
 स्मृतिषूक्तं न स्नानं राहोरन्यत्र दर्शनाद्रात्रौ ।
 राहुग्रस्ते सूर्ये सर्वं गङ्गासमं तोयम् ॥
 स्वर्भानुरासुरिरिनं तमसा विव्याध वेदबाह्यमिदम् ।


  1. अयं श्लोको भट्टोत्पलेन वराहसंहिताटोकायां सूर्यसिद्धान्तस्य प्रमाणत्वेनाभिहितः । द्रष्टव्या अ, १२१ पृ. १७ पं ।