पृष्ठम्:अद्भुतसागरः.djvu/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१
राहोद्भुतः ।

 प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्येके ॥
 इन्द्वर्ककमण्डलाकृतिरसितत्वात् किल न दृश्यते गगने ।
 अन्यत्र पर्वकालाद्वरप्रसादात् कमलयोनेः ॥
 मुखपुच्छविभक्ताङ्गं भुजङ्गप्राकारमुपदिशन्त्येके ।
 कथयन्ति मूर्त्तमपरे तमोमयं सैंहिकेयाख्यम् ॥
 यदि मूर्तो भविचारी शिरोऽथ वा भवति मण्डली राहुः ।
 भगणार्धेनान्तरितो गृह्णाति कथं नियतचारः ॥
 अनियतचारो यदि चेदुपलब्धिः संख्यया कथं तस्य ।
 पुच्छाननाभिधानोऽन्तरेण कस्मान्न गृह्णाति ॥
 अथ तु भुजगेन्द्ररूपः पुच्छेन मुखेन वा स गृह्णाति ।
 मुखपुच्छान्तरसंस्थं स्थगयति कस्मान्न भगणार्धम् ॥
 राहुद्वयं यदि स्याद्ग्रस्तेऽस्तमितेऽथ वोदिते चन्द्रे ।
 तत्समगतिनाऽन्येन ग्रस्तः सूर्योऽपि दृश्येत ॥
 भूछायां स्वग्रहणे भास्करमर्कग्रहे प्रविशतीन्दुः ।
 प्रग्रहणमतः पश्चान्नेन्दोर्भानोश्च पूर्वार्धात् ॥
 वृक्षस्य स्वच्छाया यथैकपार्श्वे न भवति दीर्घचया ।
 निशि निशि तद्वद्भूमेरावरणवशाद्दिनेशस्य ॥
 सूर्यात् सप्तमराशौ यदि चोदग्दक्षिणेन नातिगतः ।
 चन्द्रः पूर्वाभिमुखश्छायामौर्वी तदा विशति ।
 चन्द्रोऽधःस्थः स्थगयति रविमम्बुदवत् समागतः पश्चात् ।
 प्रतिदेशमतश्चित्रं दृष्टिवशाद्भास्करग्रहणम् ॥

तथा च भट्टबलभद्रः ।

 भूछाया शशिकक्षास्था विधौ भार्धेऽर्कतः स्थिते ।