पृष्ठम्:अद्भुतसागरः.djvu/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९०
अद्भुतसागरे

 चंन्द्रग्रहे निवृत्ते तु कृतगोदोहमङ्गलः ॥
 कृतस्नानस्तु तत् पट्टं ब्राह्मणाय[१] निवेदयेत् ।
 अनेन विधिना यस्तु ग्रहस्नानं समाचरेत् ॥
 न तस्य ग्रहपीडा स्यान्न च बन्धुधनक्षयः ।
 परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ॥
 सूर्यग्रहे सूर्यनाम सदा मन्त्रेषु कीर्त्तयेत् ।
 अधिकाः पद्मरागाः स्युः कपिला च सुशोभना ॥
 य इदं शृणुयान्नित्यं श्रावयेद्दाऽपि मानवः ।
 सर्वपापविनिर्मुक्तः शक्तलोके महीयते ॥

अथ जन्मनक्षत्रग्रहणफलं ज्योतिषपराशरविष्णुधर्मोत्तरयोः ।

 यन्नक्षत्रगतो राहुर्ग्रसते चन्द्रभास्करौ ।
 तज्जातीनां भवेत् पीडा यदि ते शान्तिवर्जिताः ॥

 अत्र जन्मनाडीनक्षत्रोपतापविहिता शान्तिः कर्त्तव्या । ताश्च नाडीर्नक्षत्रोपशातौ वक्ष्यामः ।
भार्गवीये ।

 यस्य राज्यस्य नक्षत्रे स्वर्भानुरुपरज्यते ।
 राज्यभ्रंशं सुहृन्नाशं मरणं चात्र निर्दिशेत् ॥

 राज्यस्य नक्षत्रेऽभिषेक: । तदभिषेकनक्षत्रं यदि जन्मनक्षत्रमपि नृपतेः स्यात् तदा मरणं फलम् । अथाभिषेकनक्षत्रोपतापशान्तिश्च कर्त्तव्या फलपाकसमये ।
वराहसंहितायां तु ।

 सुरद्विषोऽब्दार्धाद्वर्षात् सूर्यग्रहणे- इति ।

 एतान्याहुतानि राहुकृतग्रहणे गर्गादिभिरभिहितानि । वराहादिभिस्तु ग्रहणमेव राहुकृतं न भवतीत्युक्तम् ।
 तथा च वराहसंहितायाम् ।

 अमृतास्वाद विशेषाच्छिन्नमपि शिरः किलासुरस्येदम् ।


  1. गणकाय इति च. ।