पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यत्र [अ०१सू०१.] ५४१ अष्टादशं काण्डम् । र्वगामी सन् विवेद अजानात् । उ अपि च एषा मृतेन गन्तव्या य- मेन नेतव्या गव्यूनिः पद्धतिः । मार्ग इत्यर्थः । x“गोर्यू1तौ छन्द- सि" इति वान्तादेशः । अप2भर्त्वै अपहर्तुं देवैर्मनुष्यैर्वा परिहर्तुं न । शक्येति शेषः । अवश्यं गन्तव्यैवेत्यर्थः । आत्मसाक्षात्काररहितैः पु- रुषैः स्वकर्मफलभोगाय पितृलोकप्राप्तेरावश्यकत्वात् । अपभर्तवै इ- ति । “तवै चान्तश्च युगपत्" इति उभयपदप्रकृतिवस्वरत्वम् । यस्मिन् मार्गे नः अस्माकं पूर्वे पूर्वभाविनः पितरः परेताः परागताः येन3 च मार्गेण पुनरागत्य जज्ञानाः जाताः सर्वे स्वाः स्वीयाः स्वस्वक- र्मानुरोधिनीः पथ्याः हितकरा भूमीर्गच्छन्ति । स्वस्वकर्मोपार्जितानि स्था- नानि स्वेषां हितानि भवन्ति । तं मार्ग [यमो विवेदेति पूर्वत्र संबन्धः] ॥ इत्यपर्वसंहितायाम् अष्टादशकाण्डे प्रथमेनुवाके पञ्चमं सूक्तम् ॥ पिण्डपितृयज्ञे “बर्हिषदः पितरः" इत्यृचा बर्हिः स्तृणीयात् । सूत्रितं हि । “बर्हिर्गृहीवा विचृत्य संनहनं दक्षिणापरम्" इति प्रक्रम्य “ब- "र्हिरुदकेन संप्रोक्ष्य बर्हिषदः पितरः [१६.१.५१] उपहूता नः पितरः ."[१६.३.४५] अग्निष्वाताः पितरः [१६.३.४४] ये नः पितुः पित- "र:[१६.३.४६] येस्माकम् [१६. ४. ६४] इति प्रस्तृणाति" [इति । कौ ११..] ॥ तत्रैव कर्मणि “आच्या जानु" [५२] इत्यूचा तस्मिन् बर्हिषि तिलान् प्रकिरेत् ॥ पितृमेधे प्रेतास्तीनि अनया त्रिपादे शिक्ये उपवेशयेत् ॥ पितृमेधे “प्रेहि प्रेहि" [५४] इत्यनया तम् उत्थाप्य शकटे निद- ध्यात् ॥ तत्रैव “अपेत वीत" [५५] इत्यनया प्रेतदहनस्थानं काम्पीलशाखया संमोक्षयेत् ॥ पिण्डपितृयज्ञे "उशन्तस्त्वा" [५६] इति द्वाभ्याम् ऋग्भ्यां द्वे काष्ठे IS आसप for अप. 28 leaves aacuna for some ten letters here after परेताः and has then यखंगता: for परागताः. 3 The text inst too has येना for एना. 1 S leaves after मार्गं a lacuna for some ten letters. S शाखाया.