पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰१. सू०१.] ५४१ अष्टादशं काण्डम् । नश्यन्तीति स्व1यं रौति इति रुद्रः । रुद्रो रौतीति सतः [नि. १०.५.] इति निरुक्तम् । अथ वा देवैर्भर्त्सितः सन् स्वयम् अ- रोदीद् इति रुद्रः । “सोऽरोदीत् । यद् अरोदीत् तद् रुद्रस्य रुद्रत्वम्" इति श्रुतेः [तै सं० १.५.१.१] । यद्वा रुद् दुःखं दुःखहेतुभूतं पापं वा । तद् द्रावयतीति रुद्रः । स्वसेवकानां दुःखस्य द्रावकत्वं श्रुत्यागम- प्रसिद्धम् । तादृशस्त्वं स्तवानः । कर्मणि कर्तृप्रत्ययः४। अ- स्माभिः स्तूयमानः सन मृड सुखय अस्मान्2 । अतस्ते सेन्यम् सेनाः अस्मत् अस्मतः अन्यम् तव द्वेष्टारं नि वपन्तु । वपिरत्र प्राप्त्य- र्थः। नितरां प्राप्नुवन्तु । अथ वा सेन्यम् तव सेनार्हम्। "तद् अर्हति" इति यः । अन्यम् इति व्याख्येयम् । अस्मिन् पक्षे सेना इति शेषः सामर्थ्याल्लभ्यते ॥ इति अथर्वसंहितायाम् अष्टादशकाण्डे प्रथमेनुवाके चतुर्थ सूक्तम् ॥ पितृमेधकर्मणि “सरस्वतीं देवयन्तः"[४१] इति तिसृभिः अग्निदाता कनिष्ठपुत्रश्चितौ दक्षिणत आज्येन सारस्वतहोमान् कुर्यात् ॥ तत्रैव कर्मणि शवदहनस्थानम् "उदीरताम्" [४४] इत्यृचा काम्पील- शाख3या उद्धृत्य अभ्युक्ष्य लक्षणं कुर्यात् [को०११.१] ॥ तथा पिण्डपितृयज्ञेपि अनया ऋचा गर्तं खनेत् । तथा च सूत्रितम् । "यज्ञोपवीती दक्षिणपूर्वम् अन्तर्देशम् अभिमुखं4 उदीरताम् इति कर्पू ख- नति मादेशमात्रीं5 तिर्यगङ्गुलिमिताम्" इति [को०११..] ॥ तत्रैव "उदीरताम्" इति 6तृचेन त्रीणि उदपात्राणि बर्हिषि निन- येत् । सूत्रितं हि । “उदीरताम् इति तिसृभिरुदपात्राण्यन्वृ7चं नि8नय- ति" इति [को०११.] ॥ तत्रैव "इदं पितृभ्यः" [४६] इत्यृचा गर्ते दर्भान् स्तृणीयात् ॥ 18 सौय for स्वयं. 9 This is doubtless uddeal in forgetfulness of the existence of जरित्रे in the text. 33 शाखाया. +5 °मुखम्. We with Kausika. 5S omits the anusvitra on °मात्री. 68 तवेत for तृचेन.TS मृचं for °न्वृचं, 88 नियति for निनयति.