पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰५. सू०३४.] ५७९ एकोनविंशं काण्डम् । ४१७ रहितान् ऋजीषमायान् करत कुर्यात् । करोतेलेंटि अडागमः ॥ तृतीया ॥ अरसं कृत्रिमं नादमरसाः सप्त विस्रसः । अपेतो जङ्गिडामतिमिषुमस्तेव शातय ॥ ३ ॥ अरसम् । कृत्रिमम् । नादम् । अरसाः । सप्त । विऽस्रसः । अपं । इतः । जङ्गिड । अमतिम् । इषुम् । अस्ताऽइव । शातय ॥ ३॥ कृत्रिमम् क्रियया निर्वृत्तम् । . "क्लेर्मस्न्नित्यम्" इति मप् प्रत्य- यः। अभिचरता उत्पादितं नादम् ध्वनिं शिरःकर्णाद्यङ्गेषु 1स्थितम् अयं जङ्गिडो मणिः अरसम् गतसारम् । करत् इति अनुवर्तते । करोतु । एवं सप्त विस्रसः सप्तसंख्याका विस्रंसंनाः2 । स्रंसेः क्विप् । मू- र्धनिष्ठेषु नासारन्ध्रद्वयचक्षुर्गोलकद्वयश्रोत्रच्छिद्रद्वयमुखकुहररूपेषु सप्तसु च्छि- द्रेषु अभिचरता उत्पादिताः सप्त निष्यन्दा अपि अरसाः सन्तु । जङ्गि- डमणिमाहात्म्याद् इति शेषः ॥ अथ प्रत्यक्षेणाह । हे जङ्गिड त्वम् अ- मतिम् दारिद्यं दुर्बुद्धिं वा इतः अस्माद् मणिधारकसकाशाद् अपसार्य इषुम् अस्तेव । अस्ता इषुक्षेप्ता । असु क्षेपणे । “रधादिभ्यश्च" इति इड्विकल्पः । शत्रुषु प्रयोक्ता यथा शातयति तनूकरोति एवं “[शदेरगतौ तः" इति णिचि शदेस्तकारा- देशः] ॥ चतुर्थी ॥ कृत्यादूषण एवायमथो अरातिदूषणः । कृतमन्नाद. CR कृतृमन्नाद. C कृतृमन्नाद. D D कृत्रिमन्नाद. PPJ कृत्रिम् । अन्नऽअदम् ।. We with Aksv. २ अपेतो जैगिडामति'. A BS अपेतो जैगिडाम- नि'. D KV Dअपेतो जैगडामति'. PPJ जंगिड ।. P अमतिम् ।. Wee with CC PI. ACDRŠC: rag'. We with Ñ Ñ DE. 1S reads चंगेष्वजाद्यपस्थितं [°द्यङ्गेपु स्थितम्. 2s' its here kart of the gram- matical note which ought to the in the next comment. TIus: विस्रंसनाः दुप वैकृत्ये णिचि दोषेणावित्यूकारादेशः।. 3 In Sthis note is found not here, but in the com- sentary of the following verse after the words अवधारणार्थ पवशब्दः. शातय तनूकुरु ।