पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४०२ अथर्वसंहिताभाष्ये [सं० ५. ४. ६.६] श्रुतेः बहुविधानि अन्नानि सर्वा सर्वाणि द्रवि- णानि द्रावयितव्यानि हिरण्यरजतादीनि । सर्वशब्देन मणिमुक्ताप्रवाला- दिलक्षणानि परिगृह्यते । संभवन्तु इति शेषः । हे औदुम्बर स तादृशः वाजद्रविणादिसाधकस्त्वम् अस्मत् अस्मत्तः सहस्व अभिभव अपगमय । अभिभाव्यानि कानीत्याकाङ्क्षायाम् उच्यते आराद् अरातिम् इति । आ- रात अत्यन्तं दूर एव अरातिम् अदानम् अलाभम अमतिम् दारिद्र्यं मत्यभावं बुद्धिभ्रंशं वा क्षुधम् अशनाभावम् एतत् सर्वम् अस्मत् आरा- देव सहस्व ॥ द्वादशी ॥ ग्रामणीरसि ग्रामणीरूत्थायाभिषिक्तोडभि मा सिञ्च वर्चसा । तेजोसि तेजो मयि धारयाधि रयिरसि रयिं मे धेहि ॥ १२ ॥ ग्रामऽनीः । असि । ग्रामऽनीः । उत्थाय । अभिऽसिक्तः । अभि । मा। सिञ्च। वर्चसा। तेजः । असि । तेजः । मयि । धारय । अधि । रयिः । असि । रयिम् । मे । धेहि ॥ १२॥ हे औदुम्बर त्वं ग्रामणीरसि । ग्रामं नयतीति ग्रामणीः ग्रामस्वामी । स यथा प्रधानभूतः एवं त्वं सर्वेषां मणीनां प्रधानभूतोसि । अतः अ- स्माकमपि ग्रामणीर्भव । अभिमतफलप्रापको भवेत्यर्थः । अथ वा मा- ? A sprutar'. De repently changed to open tº BC pretgrº. DRS रुत्थ्याया. kV रुक्थ्योया . Cs रुत्थ्याया. P" उच्छ्याय ।. J उत्थ्याय changed to TOT I. In all the MSS. there is conlyful between 74 and 735. Sayaņa's text reads : °णीछाया for °णीरुत्थाया', dropping the रु. May he have read उच्छ्राय ? (Hri मां श्रेष्ठं कुरु). उच्छ्राय (for उच्छ्य) may be a better and less difficult realing tium rurat, unless the latter can be taken to mean srity. We with $C. PAD Ř Š V Dema. We with BCR C. So all our MSS. and Vaidikas. But the want of two syllables in the fourth pâda woukl suggest (the Sarrânukramanila moles: पुष्टिं पशूनां ग्रामणीरसि त्रिष्टुभौ,) that धारयाध्यधिरयिरसि रयिं मै धेहि may have heen the original readiny. ४PPJ ग्रामणीः। says