पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०९ [अ०४. सू०२९.] ५७३ एकोनविंशं काण्डम् । तृन्द्वि मे सर्वांन् दुर्हार्दस्तृन्धि मे द्विषतो मणे ॥ २ ॥ तृन्द्धि । दर्भ । सऽपत्नान् । मे। तृन्द्धि । मे। पृतनाऽयतः । तृन्द्धि । मे । सर्वान् । दुःऽहार्दः । तृन्द्धि । मे। द्विषतः । मणे ॥२॥ तृन्द्धि नाशय । उतृदिर् हिंसानादरयोः । श्रसोरल्लोपः" इति अकारलोपः ॥ तृतीया ॥ रुन्द्धि दर्भ सपत्नान् मे रुन्धि मे पृतनाय॒तः । रून्द्धि मे सर्वान् दुर्हार्दौ रुन्द्धि मे द्विषतो मणे ॥३॥ रुन्द्धि । दर्भ । सऽपत्नान् । मे । रुन्द्धि । मे। पृतनाऽयतः । रुन्द्धि । मे । सर्वान् । दुःऽहार्दः । रुन्द्धि । मे । द्विषतः । मणे ॥३॥ रुन्द्वि आवृणु निरोधं कुरु । रुधिर् आवरणे ॥ चतुर्थी ॥ मृण दर्भ सपत्नान् मे मृण म् पृतनायतः । मृण मे सर्वान् दुर्हार्दो मृण मै द्विषतो मणे ॥ ४ ॥ मृण । दर्भ। सऽपत्नान् । मे । मृण । मे। पृतनाऽयतः । मृण । मे । सर्वान् । दुःहार्दः । मृण । मे। द्विषतः । मणे ॥ ४ ॥ मृण हिंसायाम् ॥ पञ्चमी॥ मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायतः । मन्थ मे सर्वांन् दुर्हार्दो मन्थ मे द्विषतो मणे ॥ ५॥ मन्थ । दर्भ । सऽपत्नान् । मे। मन्थ । मे। पृतनाऽयतः । १ A BCK IV दुर्हादी तृन्धि. DC: °दुर्दादो तृन्धि. De दुर्हादौ elaygeel to दुर्हादी. P हादीम् ।. Jहार्दम् ।. We with R. २ A DSCs मथ दर्भ सपत्नान्म मथ मै. De

      • changed to set T. PJ e in all places. Wc with CRVÉ.

D: मथ मे सर्वान्नुहदो मथ मै. De मथ मे &c changed to मंथ मे. We with KRv. AC