पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३९० अथर्वसंहिताभाष्ये मन्थ । मे। सर्वान् । दुःऽहार्दः । मन्थ । मे । द्विषतः । मणे ॥५॥ मन्थ लोडने । गतम् अन्यत् ॥ षष्ठी ॥ पिण्ड्डिढ् दर्भ सपत्नान् मे पिण्ड्ढि मे पृतनायतः । पिण्ड्ढि मे सर्वान् दुर्हादः पिण्ड्ढि मे द्विषतो मणे ॥ ६ ॥ पिण्ड्ढि । दर्भ । सऽपत्नान् । मे। पिण्ड्ढि । मे । पृतनाडयतः । पिण्डढि । मे। सर्वान् । दुःऽहार्दः। पिड्ढि। मे। द्विषतः । मणे ॥ ६ ॥ पिण्ड्ढि ।पिष चूर्णने । रौधादिकः । “हुझल्भ्यो हेर्धिः" इति धिः । ष्टुत्वं जशत्वं च ॥ सप्तमी ॥ ओष । ओष दर्भ सपत्नान् मे ओष मे पृतनायतः । ओष मे सर्वान् दुर्हार्द ओष मे द्विषतो मणे ॥ ७ ॥ ओष । दर्भ । सऽपत्नान् । मे। ओष । मे। पृतनाऽयतः । ओष । मे । सर्वान् । दुःऽहार्दः। ओष । मे। द्विषतः । मणे ॥७॥ ओष उष मुष दाहे । भौवादिकः । लघूपध1गुणः ॥ अष्टमी ॥ दह दर्भ सपत्नान् मे दह मे पृतनायतः । दह मे सर्वान् दुर्हार्द दह मे द्विषतो मणे ॥६॥ दह । दर्भ । सऽपत्नान् । मे । दह । मे। पृतनाऽयतः दह । मे । सर्वान् । दुःऽहार्दः । दह । मे । द्विषतः । मणे ॥६॥ स्पष्टम् ॥ १KV म ओप. D¢ °न्मे ओघ changed to °न्म ओप. We with B C DOs. RP ओष।. CD R SC दह दर्भ. De दह दर्भ changei to दह दर्भ. P दह । in all places. We with KVŮJ. IS लघूपधगुणाभावः, 1 ३