पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वृश्च । [अ०४. सू०२७.] ५७२ एकोनविंशं काण्डम् । ३०७ छिन्द्धि मे सर्वान् दुर्हादान् छिन्द्धि मे द्विषतो मणे ॥ ६ ॥ छिन्द्धि । दर्भ। सऽपत्नान् । मे। छिन्द्धि। मे। पृतनाऽयतः । छिन्द्धि । मे। सर्वान्। दुःऽहादीन् । छिन्द्धि । मे । द्विषतः । मणे ॥ ६ ॥ छिन्द्धि । छिदिर् वैधीकरणे। शिष्टं समानम्1 ॥ सप्तमी॥ वृश्च दर्भ सपत्नान् मे वृश्च मै पृतनायतः। वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे ॥ ७ ॥ वृश्च । दर्भ । सऽपत्नान् । मे । वृश्च । मे । पृतनाऽयतः । वृश्च । मे । सर्वांन् । दुःऽहार्दैः । वृश्च । मे । द्विषतः । मणे ॥ ७ ॥ वृश्च 2ओवश्नू छेदने इति धातुः ॥ अष्टमी॥ कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनाय॒तः । कृन्त मे सर्वान् दुर्हार्दां कृन्त मे द्विषतो मणे ॥ ६ ॥ कृन्त । दर्भ । सऽपत्नान् । मे। कृन्त । मे। पृतनाऽयतः । कृन्त । मे । सर्वांन् । दुःऽहार्दान् । कृन्त । मे। द्विषतः । मणे ॥६॥ कृन्त कृती छेदने । “शे मुचादीनाम्" इति नुम् आ- गमः॥ नवमी॥ पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः । पिंश मे सर्वान् दुर्हार्दः पिंश मे द्विषतो मणे ॥ ९ ॥ १. A दुर्हादी corrected from दुर्हादों. BCD K 5 °दुर्हादी. Sayapat's text : दुर्हार्दः छि ( sic). R.Cs °दुर्हादी छि°. De दुर्दैि changed to दुर्हादी. PP °हादीम् ।. J °हादैम् । A qurat corrected from zerat. RCs and Sayaņa's text: TEILT. We with BC DK De. PF हादीम् ।. Jहार्दम् ।. ३ De पीष changed to पिंश. ४ BDOs °नु- miatt. De garait changed to genere. We with ACR ŠV. 18 समानातम्. 28 om. ओ.