पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰३. सू०२६.] ५७० एकोनविंशं काण्डम् । ३६९ फलानि लभेय । दुह प्रपूरणे । अस्माद् विधिलिङि कर्त्रभिप्राये कियाफले आत्मनेपदम् । उत्तमैकवचनम् इट् ।अतः अश्व वं प्रतिधावतात् जेतव्यं स्थानं प्रति शीघ्रं गच्छ । प्रतिपूर्वात् सर्ते- वेंगितायां गतौ धाव् आदेशः । “तुह्योस्तातङ्” इति मध्यमपुरुषस्य हेस्तातङ् आदेशः ॥ [इति ] तृतीयेनुवाके पञ्चमं सूक्तम् ॥ "अग्नेः प्रजातम् इति सूक्तेन "आग्नेयीम् अग्निभये सर्वकामस्य च" [न क°१७.] इति विहितायाम् आग्नेय्याख्यायां महाशान्तौ हिर- ण्यनिर्मितं कुण्डलादिकम् अभिमन्त्र्य बध्नीयात् । उक्तं हि नक्षत्रकल्पे । 'अग्नेः प्रजातं परि यद्धिरण्यम् इति1 हिरण्यम् आग्नेय्याम्" इति [न क°१९.] । कर्णमध्ये छिद्रवद्धिरण्यकुण्डलम इत्यर्थः ॥ तथा अनेन सूक्तेन तुलापुरुषे शान्तिकलशे हुत्वा संपातान् आनयेत् । 'अथातस्तुलापुरुषविधिं व्याख्यास्यामः " इति प्रक्रम्य उक्तं परिशिष्टे । " "अंग्ने गोभिः' 'अग्नेभ्यावर्तिन्' [को०९.४] 'अग्नेः प्रजातम्' [१९. २६] इति संपातान् उदपात्र आनीयाभिषेककलशेषु निनयेत्” इति [प०११.१] ॥ 66 तत्र प्रथमा॥ अग्नेः प्रजातं परि यद्विरेण्यममृतं दध्रे अधि मर्त्येषु । य एनद् वेद स इदेनमर्हति जरामृत्युर्भवति यो बिभर्ति ॥१॥ अनेः । प्रजातम् । परि । यत् । हिरण्यम् । अमृतम् । दध्रे । अधि। मर्त्यैषु । यः । एनत । वेद । सः । इत् । एनम् । अर्हति । जराऽमृत्युः । भवति । यः। बिभर्ति ॥१॥ १ ABCD R SC एनवेद. De एनुछेद् changed to एनुछेद. J एनत् ।. We with Kk V and PP. K Ř fortfar. De farurft changed to forward. We with ABCDRS V Cs. 18 inserts after rfa, Our MS. of the Nickshatra-kalpet omits the word. 2 May this refer to Paippalali 1. 8. 4. 1. ? YU